________________
૨૬
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે-મીજો ભાગ
तु पिया सुरा सीहू, मेरओ य महणि य । पज्जिओ मि जलन्तीओ, वसाओ रुहिराणि प ॥७०॥ तव प्रिया सुरा सीधु, मैरेयं च मधूनि च । पायितोऽस्मि ज्वलन्तीः, वसा रुधिराणि च ॥ ७० ॥
अर्थ-भ, तने सुरा, सीधु, भैरेय मने मधु (हाइना प्रारविशेषो) प्याई हुतु ने ? - भयाह देवडावीने गरमाગરમ મેદ-ચરખી-લેાહી આદિ મને પીવડાવવામાં આવ્યુ
हेतु . (७०-६६३)
निच्चं भीषण तत्थेण दुहिरण वहिरण य । परमा दुहसंबद्धा, वेयणा वेइया मए ॥ ७१ ॥ नित्यं भीतेन त्रस्तेन दुःखितेन व्यथितेन च । परमा दुःखसम्बद्धा, वेदना वेदिता मया ॥ ७१ ॥ અર્થ –હમેશાં ઉત્પન્ન ભયવાળા અને ત્રાસવાળા, ઉત્પન્ન વિવિધ દુઃખના સમૂહવાળા અને થરથરતા સઘળા શરીરવાળા મેદુઃખસ બંધવાળી પરમ વેદનાઓ સહેલી छे७१-१७४)
,
तिव्वं चण्डप्पगाढाओ, घोराओ अइदुस्सहा । महभयाओ भीमाओ, नरपसु वेइया मए ॥ ७२ ॥ तीव्रचण्डप्रगाढा, घोरा अतिदुस्सहाः । महाभया भीमा, नरकेषु वेदिता मया ।। ७२ । अर्थ-रसनी अपेक्षा तीव्र, उत्उंट, भोटी स्थितिवाणी, रौद्र, अति दुःसई, भडा भय ५२ भने सांज्या
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org