________________
શ્રી જીવાવવિભક્તિ-અધ્યયન-૩૬
अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं तेइ दिअजीवाणं, अंतरेअं विआहि ॥१४३॥ एएसिं वणओ चेव, गंधश्रो रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१४॥
॥नाभिः कुलकम् ॥ त्रीन्द्रियास्तु ये जीवाः, द्विविधास्ते प्रकीर्तिताः । पर्याप्ताऽपर्याप्तास्तेषां भेदान् शृणुत मे ॥१३६॥ कुन्थुः पिपीलिरुदंशाः, उस्कलिकउपदेहिक'स्तथा । तृणहारकाष्टहारकाच, मालूकाः पत्रहारकाः ॥१३७॥. कार्पासास्थिमिजाश्च, तिन्दुकास्त्रपुषीमिजकाः । सदावरी च गुल्मी च, बोद्धव्या इन्द्रकायिका. ॥१३८॥ इन्द्रगोपकादिका. अनेकधा एवमादयः लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः ॥१३९।। सन्ततिं प्राप्याऽनादिका, अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१४॥ एकोनपञ्चाशदहोरात्राण्यायुरुत्कृष्टेन व्याख्याताः । त्रीन्द्रियायुस्थितिरन्तर्मुहूर्त जघन्यका
॥१४॥ सङ्ख्येयकालमुत्कृष्टमन्तर्मुहून जघन्यकम् त्रीन्द्रियकायस्थितिस्तं कायं त्वमुञ्चतः
॥१४२॥ अनन्तकालमुत्कृष्टमन्तर्मुहूर्त्त जघन्यकम् त्रीन्द्रियजीवानामन्तरमेतद्वयाख्यातम्
॥१४३॥ एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः संस्थानादेशतो वाऽपि, विधानानि सहस्रशः ॥१४४॥
॥ नवभिः कुलकम्॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org