SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ શ્રી જીવાવવિભક્તિ-અધ્યયન-૩૬ अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं तेइ दिअजीवाणं, अंतरेअं विआहि ॥१४३॥ एएसिं वणओ चेव, गंधश्रो रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१४॥ ॥नाभिः कुलकम् ॥ त्रीन्द्रियास्तु ये जीवाः, द्विविधास्ते प्रकीर्तिताः । पर्याप्ताऽपर्याप्तास्तेषां भेदान् शृणुत मे ॥१३६॥ कुन्थुः पिपीलिरुदंशाः, उस्कलिकउपदेहिक'स्तथा । तृणहारकाष्टहारकाच, मालूकाः पत्रहारकाः ॥१३७॥. कार्पासास्थिमिजाश्च, तिन्दुकास्त्रपुषीमिजकाः । सदावरी च गुल्मी च, बोद्धव्या इन्द्रकायिका. ॥१३८॥ इन्द्रगोपकादिका. अनेकधा एवमादयः लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः ॥१३९।। सन्ततिं प्राप्याऽनादिका, अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१४॥ एकोनपञ्चाशदहोरात्राण्यायुरुत्कृष्टेन व्याख्याताः । त्रीन्द्रियायुस्थितिरन्तर्मुहूर्त जघन्यका ॥१४॥ सङ्ख्येयकालमुत्कृष्टमन्तर्मुहून जघन्यकम् त्रीन्द्रियकायस्थितिस्तं कायं त्वमुञ्चतः ॥१४२॥ अनन्तकालमुत्कृष्टमन्तर्मुहूर्त्त जघन्यकम् त्रीन्द्रियजीवानामन्तरमेतद्वयाख्यातम् ॥१४३॥ एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः संस्थानादेशतो वाऽपि, विधानानि सहस्रशः ॥१४४॥ ॥ नवभिः कुलकम्॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy