________________
श्री
क्षति-मध्ययन-१
-
-
मुहमा सबलोगंमि, लोगदेसे अ बायरा । एत्तो कालविभागं तु, तेसि वोच्छं चउबिह॥१२०॥ संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिई पडुच्च साईआ, सपज्जवसिआवि अ ॥१२॥ तिण्णेव सहस्साई, वासाणुक्कोसिआ भवे । आऊठिई आऊणं, अंतोमुहुत्तं जहन्निआ ॥१२२॥ असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्निआ । कायठिई वाऊणं, तं कायं तु अमुचओ ॥१२३॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजÉमि सए कार, वाउजीवाण अंतर ॥१२४॥ एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाईसहस्ससो ॥१२५॥
॥नवभिःकुलकम् ॥ द्विविधा वायुजीवाश्व, सूक्ष्मा बादरास्तथा पर्याप्ताऽपर्याप्ता, एवमेते द्विधा पुनः
॥११७॥ बादशः ये तु पर्याप्ताः, पञ्चधा ते प्रकीर्तिताः उत्कलिका मण्डलिका, घनगुरुजाः शुद्धवाताश्च ॥११८॥ संवर्तकवाताश्चानेकधैवमादयः एकविधाः अनानात्वात्ः, सूक्ष्मास्तत्र व्याख्याताः ॥११९॥ सूक्ष्माः सर्वलोके, लोकदेशे च बादराः इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१२॥
॥१२०॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org