SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ श्री क्षति-मध्ययन-१ - - मुहमा सबलोगंमि, लोगदेसे अ बायरा । एत्तो कालविभागं तु, तेसि वोच्छं चउबिह॥१२०॥ संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिई पडुच्च साईआ, सपज्जवसिआवि अ ॥१२॥ तिण्णेव सहस्साई, वासाणुक्कोसिआ भवे । आऊठिई आऊणं, अंतोमुहुत्तं जहन्निआ ॥१२२॥ असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्निआ । कायठिई वाऊणं, तं कायं तु अमुचओ ॥१२३॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजÉमि सए कार, वाउजीवाण अंतर ॥१२४॥ एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाईसहस्ससो ॥१२५॥ ॥नवभिःकुलकम् ॥ द्विविधा वायुजीवाश्व, सूक्ष्मा बादरास्तथा पर्याप्ताऽपर्याप्ता, एवमेते द्विधा पुनः ॥११७॥ बादशः ये तु पर्याप्ताः, पञ्चधा ते प्रकीर्तिताः उत्कलिका मण्डलिका, घनगुरुजाः शुद्धवाताश्च ॥११८॥ संवर्तकवाताश्चानेकधैवमादयः एकविधाः अनानात्वात्ः, सूक्ष्मास्तत्र व्याख्याताः ॥११९॥ सूक्ष्माः सर्वलोके, लोकदेशे च बादराः इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१२॥ ॥१२०॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy