________________
શ્રી જીવાજીવવિભકિત અધ્યયન-૩૬
४०५ पुढवी अ सक्करावालगाय, उवले सिलाय होणूसे । अयतंबतउअसीसगरुप्पसुवण्णे अ वइरेम ॥७३॥ हरिपाले हिंगुबए, मनोसिला सासगंजणा पवाले। अब्भपडलब्भवालुभ, बायरकाए मणिविहाणा ।।७४॥ गोमेज्जए अरुअगे, अके फलिहे अलोहिअक्खे । भरगयमसारगल्ले, मुअमोअग इंदनीले अ॥७५। चंदण गेरुयहंसगब्भपुलए सोगंधिए अ बोधव्वे । चंदप्पम वेलिए, जलकते मरकंते अ ॥७६॥ .
॥ सप्तभिःकुलकम् ।। द्विविधाः पृथिवीजीवास्तु, सूक्ष्माः बादरास्तथा । पर्याप्तमपर्याप्ता, एवमेते द्विधाः पुनः
॥७०॥ बादराः ये तु पर्याप्ताः द्विविधास्ते व्याख्याताः श्लक्ष्णाः खराश्व बोद्धव्या, अक्ष्णास्सप्तविधाः . . ॥७॥ कृष्णा नीला श्च रुधिराश्च, हारिद्रा शुक्लास्तथा पाण्डुः पनकमृत्तिका, खरा पत्रिंशद्विधाः पृथिवी च शर्करा वालुका चोपलो शिला च लवणमुषः । अयस्ताम्रत्रपुकसीसकरूप्य सुवर्णानि च वन च ॥७३॥ हरितालो हिंगुलको, मनःशिला सासकोऽञ्जनं प्रवालम् । अभ्रपटलमभ्रवालुका, बादरकाये मणिविधानानि ॥४॥ गोमेदक श्च रुचकोऽकरूफटिकश्च लोहिताक्षश्च । मरकतो मसारगल्लो. भुजमोचक ईन्द्रनील श्च ॥७॥ चन्दनो गेरुगो हंसगर्भः, पुलकः सौगन्धिकश्च बोद्धव्यः ।। चन्द्रप्रभो बेडुर्यो, जलकान्तः सूरकान्त श्च
॥७६।। ॥ सप्तभिकुलकम् ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org