SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ શ્રી મૃગાપુત્રીયાધ્યયન-૧૯ मुद्गरेर्मु संढिभिः गताशंभग्नगात्रैः, मुग्गरेहिं मुसुंडीहिं, सूलेहिं मूसले हि य । गयासंभग्गगत्तेहि पत्तं दुक्खं अनंतसो ॥ ६१॥ शूलैर्मुशलैश्च 1 प्राप्तं दुःखमनंतशः ॥ ६१ ॥ अर्थ-धन-भगहज-भोगरी - गोण सोहना जीसाथी યુક્ત લાકડાની બનેલી સુષુ'ઢી (શસ્ત્રવિશેષ)-ત્રિશૂળ-કુશળ વગેરેથી રક્ષણની આશા વગરને, ગાત્રભંગવાળા હું અન’તી वार दुःख पायो डतो. (११-६५४) खुरेहिं तिक्खधाराहिं, छुरियाहिं कप्पणीहि य । कपिओ फालिओ छिन्नो, उक्कित्तो य अणेगसो ॥६२॥ क्षुरैस्तीक्ष्णधारैः क्षुरिकाभिः कल्पनीभिश्व | कल्पितः स्फालितछिन्न, उत्कृत्तमानेकशः ॥ ६२ ॥ " 133 Jain Educationa International ૧૩ અર્થ-કાતરાથી વસ્ત્રની માફક મને કાત, તીક્ષ્ ધારવાળા છરાએથી મને છેલ્યા અને છરીએથી મને અનેક बारवां थीयो हतो. (६२-६५५) पासेहिं कूडजालेहि, मिओ वा अवसो अहं । वाहिओ बद्धरुद्धो वा, बहुसो चेव विवाइओ ॥ ६३॥ पाशैः कूटजालैः, वाहितो बद्धो रुद्रश्च मृग शोऽहम् । बहुशचैव व्यापादितः ॥ ६३ ॥ अर्थ-डर वगेरेने बांधवाना साधना-पाश, लज, ફાંસા આદિથી મૃગની માફક પરતંત્ર એવા મને છેતરી, કારડાએથી માં, રાકયા अर्थो हतो. (६३-६५६) અને અનેક વાર હત–પ્રહત For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy