________________
॥ શ્રી જીવાજીવવિભક્તિ—અધ્યયન–૩૬
I
॥१॥
"
जीवाजीवविभत्ति, सुणेह मे एगमणा इओ जं जाणिउण भिक्खू, सम्मं जयइ संजमे जीवाजीवविभक्ति, शृणुत मे एकमनसः इतः यां ज्ञात्वा भिक्षुः सम्यग् यतते सयमे અ-જીવાજીવ વિકિતને પ્રરૂપણા દ્વારા જ જાણીને જે સાધુ સારી રીતે સંયમમાં પ્રયત્ન કરે છે, તે અધ્યયનને કહેનાર એવા મારી પાસેથી એકમનવાળા બની તમે સાંભળે! (१-१४३८)
जीवा चेव अजीवा य, एस लोए विआहिए अजीवसे आगासे, अलोए से विoहिए दव्वओ खेत्तओ चेव, कालओ भावओ तहा परूवणा तेसि भवे, जीवाणं अजीवाण य
जीवाश्चवा जीवाश्चैष लोको व्याख्यातः अजीवदेशं आकाशमलोकः स व्याख्यातः द्रव्यतः क्षेत्रतश्चैव कालतः भावतस्तथा प्ररूपणा तेषां भवेज्जीवानामजीवानां च
Jain Educationa International
|
For Personal and Private Use Only
1
11211
1
॥२॥
॥३॥
युग्मम् ॥
॥२॥
1
11311
॥ युग्मम् ॥
www.jainelibrary.org