SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ॥ શ્રી જીવાજીવવિભક્તિ—અધ્યયન–૩૬ I ॥१॥ " जीवाजीवविभत्ति, सुणेह मे एगमणा इओ जं जाणिउण भिक्खू, सम्मं जयइ संजमे जीवाजीवविभक्ति, शृणुत मे एकमनसः इतः यां ज्ञात्वा भिक्षुः सम्यग् यतते सयमे અ-જીવાજીવ વિકિતને પ્રરૂપણા દ્વારા જ જાણીને જે સાધુ સારી રીતે સંયમમાં પ્રયત્ન કરે છે, તે અધ્યયનને કહેનાર એવા મારી પાસેથી એકમનવાળા બની તમે સાંભળે! (१-१४३८) जीवा चेव अजीवा य, एस लोए विआहिए अजीवसे आगासे, अलोए से विoहिए दव्वओ खेत्तओ चेव, कालओ भावओ तहा परूवणा तेसि भवे, जीवाणं अजीवाण य जीवाश्चवा जीवाश्चैष लोको व्याख्यातः अजीवदेशं आकाशमलोकः स व्याख्यातः द्रव्यतः क्षेत्रतश्चैव कालतः भावतस्तथा प्ररूपणा तेषां भवेज्जीवानामजीवानां च Jain Educationa International | For Personal and Private Use Only 1 11211 1 ॥२॥ ॥३॥ युग्मम् ॥ ॥२॥ 1 11311 ॥ युग्मम् ॥ www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy