________________
३७४
શ્રી ઉત્તરાધ્યયન સુત્ર સાર્થ–બીજો ભાગ तहेव हिंसं अलिअं चोज्जं अब्बभसेवणं । इच्छाकामं च लोभं च, संजो परिवज्जए ॥३॥ तथैव हिंसामलीक, चौर्यमब्रह्मसेवनम् इच्छाकामं च लोभं च, संयतः परिवर्जयेत् ॥३॥
અર્થ–તેવી જ રીતે હિંસાને, જૂઠને, ચેરીને અબ્રહ્મસેવનને, ઈચછા રૂપ કામ અર્થાત્ અપ્રાપ્ત વસ્તુની વાંચ્છા રૂપ કામને અને પ્રાપ્તવસ્તુવિષયક આસક્તિ રૂપ લેભ-પરિગ્રહને भुनि छडी हे! (3-१४२०)
मनोहर चित्तघर, मल्लधूवेण वासि । सकवाडं पंडरुल्लोअं, मणसावि न पत्थए ॥४॥ इंदियाणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुक्काराई निवारेउं, कामराग विवड्ढणे ॥५॥ सुसाणे सुनगारे वा, रुक्खमूले वा एगगो । पइरिक्के परकडे वा, वासं तत्थामिरोअर ॥६॥ फासुअंमि अणाबाहे, इत्थीहिं अभिदुए । तत्थ संकप्पए वासं, भिक्खू परमसंजए ॥७॥ न सयं गिहाई कुविज्जा, नेव अन्नेहिं कारवे । गिहकम्नसमारम्भे, भूआणं दिस्सए वहो ॥८॥ तसाणं थावराणं च, मुहुमाणं बायराण य । तम्हा गिहकम्मसमारम्भ, संजओ परिवज्जए ॥९॥
॥ इभिःकुलकम् ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org