________________
૩પ૦
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ छ.-५. शम, पु.५, मणिविशेष ३५ २५, क्षीर-धनी ધારા અને ચાંદીના હાર સરખી વેત રંગવાળી “શુકલેશ્યા छ.-६. ( 3 थी ८-१३५६ थी १३६५) जह कडुअतुंबगरसो, निंबरसो कडुअरोहिणिरसो वा । एत्तोवि अणंतगुणो, रसो उ किण्डाइ णायव्यो ॥१०॥ जह तिकडुअस्स य रसो,तिक्खो जह हथियिप्पलीए वा। एत्तोवि अणंतगुणो, रसो उ नीलाइ णायबो ॥११॥ जह तरुणअंबगरसो, तुवरकविट्ठस्स वावि जारिसओ। एत्तोवि अणंतगुणो, रसो उ काऊइ णायव्यो ॥१२॥ जह परिणयंवगरसो, पक्ककविठ्ठस्स वावि जारिसओ। एत्तोवि अणंतगुणो, रसो उ तेऊइ णायव्यो ॥१३॥ वरवारुणीइ व रसो विविहाण व आसवाण जारिसओ। महुमेरगस्स व रसो, एत्तो पम्हाए परएणं ॥१४॥ खज्जूरमुदियरसो, खीररसो खंडसक्कररसो वा । एत्तोवि अणंतगुणो, रसो उ सुक्काइ णाययो ॥१५॥
॥षडभिःकुलकम् ॥ यथा कटुकतुम्बकरसो निम्बरसः कटुकराहिणीरसो वा । इतोप्यनन्तगुणो, रसस्तु कृष्णाया ज्ञातव्यः ॥१०॥ यथा त्रिकटुकस्य चरसस्तिक्तः यथा हस्तिपिप्पल्या वा। इतोप्यनन्तगुणो, रसस्तु नीलाया ज्ञातव्यः ॥११॥ यथा तरुणाम्रकरसः, तुवरकपित्थस्य वापि यादृशः । इतोप्यनन्तगुणो, रसस्तु कापोताया ज्ञातव्यः ॥१२॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org