SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ श्री प्रकृति-अध्ययन-331 अट्ठकम्माइ वोच्छामि, आणुपुट्विं जहक्कम । जेहिं बद्धो, अयं जीवो, संसारे परिअत्तइ ॥१॥ अष्ट कर्माणि वक्ष्यामि, आनुपूर्त्या यथाक्रमम् । यैः बद्धोऽयं जीवः, संसारे परिवर्त्तते ॥१॥ અથ–મિથ્યાત્વ વગેરે હેતુથી જીવ વડે કરાતા એવા આઠ કર્મોને પૂર્વનુપૂવી કમથી હું કહીશ. તે કર્મોથી બંધાયેલો આ (દરેક પ્રાણીને સ્વસંવેદન પ્રત્યક્ષ રૂપ) જીવ, સંસારમાં નવા નવા-બીજા બીજા પર્યાને અનુભવતે પર્યટન કરે છે. (१-१३३२) नाणस्सावरणिज्ज, दसणावरणं तहा। वेअणिज्ज तहा मोहं, आउकम्मं तहेव य ॥२॥ नामकम्मं च गोत्तं च, अंतरायं तहेव य । एवमेआइ कम्माइ, अठेव उ समासओ ॥३॥ ॥ युग्मम् ॥ ज्ञानस्यावरणीयं दर्शनावरणं तथा । वेदनीयं तथा मोहमायुः कर्म तथैव च ॥२॥ नामकर्म च गोत्रं चान्तरायं तथैव च एवमेतानि कर्माण्यष्टैव तु समासतः ॥३॥ ॥ युग्मम् ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy