SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्री प्रभाहस्थानाध्ययन-३२ भावानुपाते परिग्रहेणोत्पादने रक्षणसन्नियोगे व्यये वियोगे च क्व सुखं तस्य, Hasतृप्तश्च परिग्रहे च, अतुष्टिदोषेण दुःखीपरस्य, सम्भोगकाले चाsतृप्तिलाभे ||१३|| तृष्णाभिभूतस्याऽदत्तहारिणो, मायामृत्रां वर्द्धते लोभदोषात्तत्रापि सक्तोपसको नोपैति तुष्टिम् । लोभाविल आदते अदत्तम् ॥९४॥ Hasaप्तस्य परिग्रहे च । मोषस्य पश्चाच्च पुरस्ताच्च, एवमदत्तानि समाददानो, प्रयोगकाले च दुःखी दुरन्तः । भावानुरक्तस्य नरस्यैवं, दुःखान्न विमुच्यते सः ॥ ९५|| तत्रोपभोगेपि क्लेशदुःखं, Jain Educationa International भावेऽतृप्तो दुःखितोऽनिश्रः ॥ ९६ ॥ कुतः सुखं भवेत्कदाचित्किचित् । ३२७ पवमेव भावे गतः प्रद्वेषमुपैति दुःखौघपरम्परा प्रद्विष्टचित्तश्च चिनोति कर्म, निर्वर्त्तयति यस्य कृते नु दुःखम् ||१७|| भावे विरक्तो मनुजो विशोक, यत्तस्य पुनर्भवेद् दुःखं विपाके ||९८ || न लिप्यते भवमध्येपि सन्जलेनेव I एतेन दुःखौघपरम्परेण । For Personal and Private Use Only पुष्करिणी पलाशम् ॥ ९९ ॥ सप्तभिःकुलकम् ॥ www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy