________________
३२४
શ્રી ઉત્તરાદાયન સૂત્ર સાર્થ-બીજો ભાગ ઉદ્વેગ વગેરે ભાવ શાન્ત થાઓ.”—હર્ષ વગેરે ભાવ પેદા થાઓ.” એ પ્રમાણેના ભાવને અનુસાર આશાની પાછળ રહેલે અને અનેક ઉપાયથી હેમ વગેરે કરતે વિવિધ જાતિના ત્રાસસ્થાવર ઓની હિંસા કરે છે. દેખાય છે કે પિતાના અભિપ્રાયની સિદ્ધિ માટે ત્ર-સ્થાવર જીવોની હિંસામાં પ્રર્તતા भने । सय छे. (८७ थी ६२-१३०७ थी १३१२) भावाणुवाए ण परिगाहेण, उप्पायणे रक्खणसन्नियोगे। वए विभोगे अ कहिं मुहं से, संभोगकाले अ अतित्तिलाभे ॥ भावे अतित्ते अपरिग्गहे अ, सत्तोवसत्तो न उवेइ तुहि । अतुट्टिदोसेण दुहीपरस्स, लोभाविले आययइ अदत्तं ॥ तण्डाभिभूअस्स अदत्तहारिणो, भावे अस्त्तिस्स परिगाहे अ। मायामुसं वड्ढइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ मोसस्स पच्छा य पुरत्थओ अ, पोगकाले अ दुहो दुरंते । एवं अदत्ताणि समाययंतो, भावे अत्तितो दुहिओ अणिस्सो ॥ भावाणुरतस्स नरस्स एवं, कुत्तो मुहं होज्ज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं निव्वत्तए जस्स कए ण दुक्खं ॥ एमेल भावम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। परित्तो अचिणाइ कम्म, जं से पुणो होइ दुहं विधागे। भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपर घरेण । न लिपपई भवमज्झेवि संतो, जलेण वा पुक्खरिणीलासं ॥
॥ सप्तमिः कुल कम् ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org