SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३२२ શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ मोसस्स पच्छा य पुरत्यओ अ, पओग काले अ दुही दुरंते । एवं अदत्ताणि समाययंतो, फासे अतित्तो दुहिओ अणिस्सो।। फासाणुरतस्स नरस्स एवं, कत्तो सुहं होज्ज कयाइ किंचि । तस्थोवमोगेवि किलेसदुक्खं, निबत्तई जस्स कए ण दुक्खं ॥ एमेव फासंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पदुद्दचित्तो अ चिणाइ कम्म, जं से पुणो होइ दुहं विवागे॥ फासे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणीगलासं ।। ॥पंचभिकुलकम् ॥ तृष्णाभिभूतस्य अदत्तहरस्य, स्पर्शेऽतृप्तस्य परिग्रहे च । मायामृषां वर्द्धते लोभदोषात्तत्रापि दुःखान्न विमुच्यते स १८२॥ मोषस्य पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः । एवमदत्तानि समाददानो, स्पर्शेऽतृप्तो दुःखितोऽनिश्रः ॥८॥ स्पर्शानुरक्तस्य नरस्यैवं, कुतः सुखं भवेत्कदाचित्किचित् । तत्रोपभोगेपि क्लेशदुःखं, निर्वर्त्तयति यस्य कृते नु दुःखम् ॥८४॥ एवमेव स्पर्श गतः प्रद्वेषमुपैति दुःखौघपरम्परा । प्रद्विष्टचित्तश्च चिनोति कर्म, यत्तस्य पुनर्भवेद् दुःखं विपाके ॥८५॥ स्पर्श विरक्तो मनुजो विशोक, एतेन दुःखौघपरम्परेण ।। न लिप्यते भवमध्येपि सन्जलेनेव पुष्करिगीपलाशम् ॥८६॥ ॥ पञ्चभिःकुलकम् ।। અર્થ-તૃષ્ણાથી ઘેરાયેલ ચેર મનહર સ્પર્શમાં અને તે સ્પર્શવાળી વસ્તુ રૂપ પરિગ્રહમાં અતૃપ્ત થયેલ લેભના દેષથી અસત્ય બેલે છે. અસત્ય બોલવા છતાં તે દુઃખથી Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy