SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्री प्रभावस्थानाध्ययन-३२ ૩૧૯ फासाणुगासाणुगए अ जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहि ते परितावेइ बाले, पीलेइ अत्तट्टगुरू किलिट्ठे ॥ ७९ ॥ फासाणुवाए ण परिग्गहेण, उपायणे रक्खणसन्निओगे | व विभोगे अ कहं सुहं से, संभोगकाले अ अतित्तिलाभे ॥८०॥ फासे अति अपरिग्गहे अ, सत्तोवसत्तो न उवेइ तुट्ठि | अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ८१ ॥ ॥ अष्टभिःकुलकम् ॥ कायस्य स्पर्श ग्रहणं वदन्ति, तं द्वेषहेतुममनोज्ञमाहुः, स्पर्शस्य कार्य ग्रहणं वदन्ति, रागस्य हेतुं समनोज्ञमाहुः, तं रागहेतुं तु मनोज्ञमाहुः । समश्च यस्तेषु सः वीतरागः ॥ ७४ ॥ कायस्य स्पर्श ग्रहणं वदन्ति । Jain Educationa International द्वेषस्य हेतुममनोज्ञमाहुः ॥ ७५ ॥ स्पर्शेषु यो गृद्धिमुपैति तीव्रामकालिकं प्राप्नोति सः विनाशम् । रागातुरः शीतजलावसन्नो, ग्राहगृहीतो महिष इवाऽरण्ये ॥ ७६ ॥ यापि द्वेषं समुपैति तीव्र, तस्मिन् क्षणेस तूपैति दुःखम् । दुर्दान्तदोषेण स्वकेन जन्तुः, न किञ्चित् स्पर्शा अपराध्यति तस्य ॥७७॥ For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy