SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ૩૧૪ जिह्वया रसं ग्रहणं वदन्ति, तं द्वेषहेतुममनोज्ञमाहुः શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ तं रागहेतुं तु मनोज्ञमाहुः । रसस्य जिह्व ग्रहणं वदन्ति, समश्च यः तेषु सः वीतरागः ॥ ६१॥ रागस्य हेतुं समनोज्ञमाहुः, रसेषु यः गृद्धिमुपैति तीव्रामकालिकं प्राप्नोति सः विनाशम् । रागातुरः बडिशत्रिभिन्नकायः, जिह्वया रसं ग्रहणं वदन्ति । चित्रैः यश्चापि द्वेषं समुपैति तीव्र, तस्मिन् क्षणेस तूपैति दुःखम् । दुर्दान्तद्वेषेण स्वकेन जन्तुः, Jain Educationa International द्वेषस्य हेतुममनोज्ञमाहुः ||६२|| मत्स्यो यथा आभिषभोगगृद्धः ॥ ६३॥३ एकान्तरक्तः रुचिरे रसे, न किञ्चित् रसमपराध्यति तस्य ॥ ६४ ॥ दुःखस्य सम्पीडामुपैति बालः, अतादृशे सः करोति प्रद्वेषम् । न लिप्यते तेन मुनिः विरागः ॥ ६५॥ रसानुगाशानुगतश्च जीवः, चराचरान् हिनस्ति अनेकरूपान् । : तान् परितापयति बालः, पीडयति आत्मार्थ गुरुः क्लिष्टः ॥ ६६ ॥ रसानुपातेन परिग्रहेण, उत्पादने रक्षणसन्नियोगे । व्यये वियोगे च क्व सुखं तस्य, 'सम्भोगकाले चातृप्तिलाभे || ६७ ||| For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy