________________
૩૧૪
जिह्वया रसं ग्रहणं वदन्ति,
तं द्वेषहेतुममनोज्ञमाहुः
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ
तं रागहेतुं तु मनोज्ञमाहुः ।
रसस्य जिह्व ग्रहणं वदन्ति,
समश्च यः तेषु सः वीतरागः ॥ ६१॥
रागस्य हेतुं समनोज्ञमाहुः, रसेषु यः गृद्धिमुपैति
तीव्रामकालिकं प्राप्नोति सः विनाशम् । रागातुरः बडिशत्रिभिन्नकायः,
जिह्वया रसं ग्रहणं वदन्ति ।
चित्रैः
यश्चापि द्वेषं समुपैति तीव्र,
तस्मिन् क्षणेस तूपैति दुःखम् । दुर्दान्तद्वेषेण स्वकेन जन्तुः,
Jain Educationa International
द्वेषस्य हेतुममनोज्ञमाहुः ||६२||
मत्स्यो यथा आभिषभोगगृद्धः ॥ ६३॥३
एकान्तरक्तः रुचिरे रसे,
न किञ्चित् रसमपराध्यति तस्य ॥ ६४ ॥
दुःखस्य सम्पीडामुपैति बालः,
अतादृशे सः करोति प्रद्वेषम् ।
न लिप्यते तेन मुनिः विरागः ॥ ६५॥
रसानुगाशानुगतश्च जीवः,
चराचरान् हिनस्ति अनेकरूपान् । : तान् परितापयति बालः,
पीडयति आत्मार्थ गुरुः क्लिष्टः ॥ ६६ ॥ रसानुपातेन परिग्रहेण,
उत्पादने रक्षणसन्नियोगे ।
व्यये वियोगे च क्व सुखं तस्य,
'सम्भोगकाले चातृप्तिलाभे || ६७ |||
For Personal and Private Use Only
www.jainelibrary.org