SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ૨૯૭ શ્રી પ્રમાદસ્થાનાધ્યયન-૩૨ एगंतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बालो, न लिप्यइ तेण मुणी विरागो ॥२६॥ एकान्तरक्तो रुचिरे रूपेऽतादृशे स करोति प्रद्वेषम् । दुःखस्य सम्पीडमुपैति बालो, न लिप्यते तेन मुनिर्विरागः ॥२६॥ અર્થ-જેમનેહરરૂપમાં એકાન્ત રાવ થાય, તે અમનેહર રૂપમાં અવશ્ય દ્વેષ કરે છે તથા મેહમૂઢ દુઃખના ડુંગરાઓને પામે છે. વૈરાગી-વીતરાગી મુનિ તે દુઃખથી વેપાત નથીदु:भडित भने छ. (२९-१२४६) रूवाणुगासाणुगए अ जीवे, चराचरे हिंसइ गरूवे । चित्तेहिं ते परितावेइबाले, पीलेइ अत्तद्वगुरू किलि? ॥२७॥ रूवाणुवाए ण परिग्गहेण, उप्पायणे रक्षण सन्नियोगे । वए विओगे अकहिं सुहं से, संभोगकाले अअतित्तिलाभे॥२८॥ ॥ युग्मम् ॥ रूपानुगाशानुगतश्च जीवश्चराचराह्रिनस्त्यनेकरूपान् । चित्रौस्तान्परितापयति बालः पीडयत्यात्मार्थगुरुः क्लिष्टः ॥२७॥ रूपानुपाते परिग्रहेनोत्पादने, रक्षणसन्नियोगे व्यये वियोगे च क्व सुखं तस्य, सम्भोगकाले चाऽतृप्तिलाभे ॥२८॥ ॥ युग्मम् ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy