________________
શ્રી પ્રસાદસ્થાના યન–૩૨
૨૦૧
અમનેાહર વિષયે છે, તેમાં ઇન્દ્રિયા પ્રવર્તાવવા દ્વેષભાવવાળું પણ મન કરે ! અર્થાત્ રાગ--દ્વેષના અભાવ રૂપ સમાધિની ઇચ્છાવાળા શ્રમણ—તપસ્વી અને! (૧૮થી૨૧–૧૨૩૮થી૧૨૪૧) चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु | तं दो सहेउं अमणुष्णमाहु, समो उ जो तेसु स बीअरागो ||२२|| रुवस्स चक्खुं गहणं वति, चक्खुस्स रूवं गहणं वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्सहेउं अमणुण्णमाहु ॥ २३॥ रूवेसु जो गिद्धिमुवे तिव्वं, अकालिअं पावइ से विणासं । रागाउरे से जह वा पयंगे, आलोअलोले समुवे मच्चुं ॥ २४ ॥ जे जावि दोसं समुवेइतिव्यं, तंसि क्खणे से उ उवेइ दुक्खं । दुर्द्दवदोसेण सपण जंतू, न किंचि रूवं अवरज्झई से ॥२५॥ ॥ चतुर्भिःकलापकम् ॥
चक्षुषो रूपं ग्रहणं वदन्ति,
तद्रागहेतु तु मनोज्ञमाहुः ।
तद् द्वेषहे तुम मनोज्ञमाहुः,
समस्तु यस्तेषु स वीतरागः ॥ २२ ॥
रूपस्य चक्षुर्ग्रहणं वदन्ति,
Jain Educationa International
चक्षुषो रूपं ग्रहणं वदन्ति ।
रागस्य हेतु समनोज्ञमाहुः,
द्वेषस्य हेतुममनोज्ञमाहुः ||२३||
रूपेषु यो गृद्धिमुपैति
तीव्रामकालिकं प्राप्नोति स विनाशम् । रागारः स यथैव पतङ्गः,
आलोकलोलः समुपैति मृत्युम् ||२४||
For Personal and Private Use Only
www.jainelibrary.org