________________
૨૮
न वा लभेन्निपुर्ण सहाय्यं, गुणाधिकं वा गुणतस्समं वा । एकोऽपि पापानि विवर्जयन्विहरेत्कामेष्वसजम् ॥
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ-ખીજો ભાગ
11911
અ−ો કદાચ જ્ઞાનાદિથી અધિક કે સમાન નિપુણ સાથીદાર-સહાયક ન મળે, કામલેાગેામાં આસક્તિને નહિ કરતા અને પાપના હેતુભૂત અનુષ્કાનાને ત્યાગ કરતા, ગીતા અનેલે એકલે પણુ વિહાર કરે! હવે જ્ઞાનાદિના અવરોધક અને દુઃખહેતુભૂત માહાદિના જે પ્રકારે ઉત્પાદ, જે પ્રકારે ક્ષય અને જે પ્રકારે તેના ક્ષયમાં દુઃખને ક્ષય છે, એ વિષય उडे छे. (५- १२२५)
जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खुतहा, मोहं च तण्हाययणं वयंति ॥ ६ ॥ रागो य दोसोविय कम्मबीयं, कम्मं च मोहप्पभवं वयंति । कम्मं च जाईमरणस्स मूलं, दुक्खं च जाई मरणं वयंति ॥७॥ दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तहा । तन्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किंचणाइ ॥ ॥ त्रिभिर्विशेषकम् ॥
यथा चाण्डप्रभवा बलाका, अण्डं बलाकाप्रभवं यथा च एवमेव मोहायतना खु तृर्णा मोहं च तृष्ण (यतनं वदन्ति ||६|| रागश्च द्वेषेोपि च कर्मबीजं कर्म च मोहप्रभवं
वदन्ति । वदन्ति ||७||
दुःखं च जातिमरणं
कर्म च जातिमरणस्य मूलं दुःखं हतं यस्य न भवति मोहो, मोहो हतो यस्य न भवति तृष्णा । तृष्णा हता यस्य न भवति लोभः, लोभा हतो यस्य न किञ्चनानि ॥ ८ ॥
॥ त्रिभिर्विशेषकम् ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org