________________
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે -બીજો ભાગ
are इदित्थेसु, समिसु किरियामु अ । जे भिक्खू जयइ निच्च, से न अच्छई मंडले ||७|| लेसासु छg कासु, छक्के आहारकारणे । जे भिक्खू जय निच्चं से न अच्छइ मंडले ||८|| पिंडुग्गहपडिमासु, भयठाणेसु सत्तसु । जे भिक्खू जयई निच्च, से न अच्छा मंडले ||९ ॥ मसु बंभगुतीसु, भिक्खुधम्मंमि दसविहे | जे भिक्खु जयई निच्च, से न अच्छर मंडले ॥१०॥ ॥ नवभिर्कुष्टकम् ॥
२७०
एकतो विरतिं कुर्यादेकतश्चप्रवर्त्तनम् असंयमान्निवृत्ति च संयमे च प्रवर्त्तनम् रागद्वेषौ च द्वौ पापौ, पापकर्मप्रवत्तको यो भिक्षुः रुद्धि नित्यं स नास्ते मण्डले || ३ || दण्डानां गारवाणां च शल्यानां च त्रिकंत्रिका |
यो भिक्षुः त्यजति नित्यं स नास्ते मण्डले || ४ || दिव्यांश्च यानुपसर्गान् तथा तैरश्यमानुषान् । यो भिक्षुस्सहते सम्यक् स नास्ते मण्डले ॥ ५ ॥ विकथा कषायसंज्ञानां, ध्यानयोश्च द्विकं तथा ! यो भिक्षुः वर्जयति नित्यं स नास्ते मण्डले । ६ ॥ व्रतेष्विन्द्रियार्थेषु समितिषु क्रियासु च । यो भिक्षुर्यतते नित्य स नास्ते मण्डले ॥ ७॥ लेश्यासु षट्सु कायेषु पट्के आहारकारणे । यो भिक्षुर्यतते नित्यं
स
नास्ते मण्डले ॥ ८ ॥
"
Jain Educationa International
}
,
,
For Personal and Private Use Only
|
॥२॥
www.jainelibrary.org