________________
શ્રી ચરણવિધિ–અધ્યયન–૩૧.
चरणविहिं पवक्खामि, जीवस्स उ सुहावहं । जं चरित्ता बहू जीवा, तिण्णा संसारसागरं ॥१॥
चरणविधिं प्रवक्ष्यामि, जीवस्य तु सुखावहम् । यं चरित्वा बहवो जीवाः, तीर्णाः संसारसागरम् ॥१॥
અર્થ-જીવને સુખ કરનાર ચરણવિધિને હું કહીશ. જે ચરણુવિધિને આરાધી સંસારને તરી ગયા છે. (૧-૧૨૦૦)
एगो विरई कुज्जा, एगओ अ पवत्तणं । । असंजमे नितिं च, संजमे अ पवत्तणं ॥२॥ रागदौसे अ दो पावे, पावकम्मपवत्तणे। जे भिक्खू रु भइ निच्चं. से न अच्छइ मंडले ॥३॥ दंडाणं गारवाणं च, सल्लागं च तियं रियं । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥४॥ दिव्वे अ जे उवसग्गे, तहा तेरिच्छमाणुसे । जे भिक्खू सहई निच्चं, से न अच्छइ मंडले ॥५॥ विगहाकलायसण्णाणं, झाणाणं च दुअं तहा। जे भिक्खु बज्जई निच्चं, से न अच्छइ मंडले ॥६॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org