________________
. २४८
શ્રી ઉત્તરાધ્યયન સૂત્રા-જો ભાગ प्रेज्जदोस मिच्छादंसणविजएण नाणदंसणचरिताराध्णयाए अब्भुट्ठेइ, अट्ठविहस्स कम्प्रगंठिविमोअणयार, तप्पढमयाए जहाणुपुच्चीए अट्ठावीस विहं मोहणिज्जं कम्मं उग्घाes, पंचविह नाणावरणिज्जं नवविह दंसण । वर णिज्जं पंचविह अंतराइअं एए तिष्णिवि कम्मंसे जुगवं खवेइ, तभी पच्छा अणुत्तर अनंत कसिणं पडिपुण्णं निरावरणं वितिमिर विसुद्धं लोगालोगप्पभावगं केवलवरनाणंदेणं समुप्पाडेइ, जाव सजोगी भवइ ताव य इरिआवहियं कम्मं बधइ, सुहफरिसं दुसमयति, तं पढमसमए बद्धं बिइअ समए ari तइअसमए निज्जिण्णं तं बद्धं पुट्ठे उईरिअं वेइअं निज्जिण्णं सेअकाले अकम्मं चावि भवइ ॥ ७३ ॥
प्रेमद्वेष मिथ्यादर्शनविजयेन भदन्त ! जीवः किं जनयति ? प्रेमद्वेषमिथ्यादर्शन विजयेन ज्ञानदर्शनचारित्राराधनायामभ्युत्तिष्ठते, अष्टविधस्य कर्मणः कर्मप्रन्थिविमोचनायै तत्प्रथमतया यथानुपूर्व्याऽष्टाविंशतिविधं मोहनीयं कर्मोद्घातयति, पञ्चविधं ज्ञानावरणीयं, नवविधं दर्शनावरणीयं, पञ्चत्रिधमन्तरायमेतानि त्रीण्यपि सत्कर्माणि युगपत्क्षपयति. ततः पश्चादनुत्तरमनन्तं कृत्स्नं प्रतिपूर्ण निरावरणं वितिमिर विशुद्धं लोकालोकप्रभावकं केवलवरज्ञानदर्शनं समुत्पादयति, यावत्सयोगी भवति, तावच्चैर्यापथिकं कर्म बध्नाति, सुखस्पर्श द्विसमयस्थितिकं तत्प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये निर्जीर्ण, तद्बद्धं स्पष्टमुदीरितं वेदितं निर्जीर्णमेध्यत्काले अकर्म चापि भवति ॥ ७३ ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org