________________
શ્રી સમ્યફવપકમાધ્યયન-૨૯
૧૧૯ परावर्तनया भदन्त ! जीवः कि जनय ते ? । परा० व्यजनानि जनयति, व्यजनलब्धि चोत्पादयति ॥२३॥
અર્થ––સ્થિર કરેલ શ્રતનું વિસ્મરણ ન થાય માટે પરાવર્તન કરવું જોઈએ. તો હે ભગવદ્ ! પરાવર્તનથી જીવ કયા ગુણને પામે છે? પરાવર્તન-ગુણવાથી અક્ષર રૂપ વ્યંજનો પેદા થાય છે અર્થાત્ પરાવર્તન કરનારને ભૂલાઈ ગયેલા તે અક્ષરે જલદી ઉત્પન્ન થાય છે. તેમજ તથવિધ ક્ષપશમના કારણે અક્ષરલબ્ધિને, પદાનુસારિતા રૂપ પદसचिने 34rन ४२ छे. ( २३-१११३)
अणुप्पेहाएण भंते ! जीवे कि जणयइ ? अणुप्पेहाएणं आउवज्जाओ सत्त कम्मप्पगडिओ धणिअबंधणबद्धाओ पकरेइ, दीहकालटिइआओ हस्सकालदिइभाओ पकरेइ, तिव्वाणुभावाओ मंदाणुभावाऔ पकरेइ, बहुप्पएसग्गाओ, अप्पपएसग्गाओ पकरेइ, आउयं च णं कम्मं सिम बंधइ सिअ नो बंधइ, असायावेअणिज्जं च णं कम्मं नो भुज्जो भुज्जो उचिणाइ, अणाइअं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकतारं खिप्पामेव वीईवयइ ॥२४॥
__ अनप्रेक्षया भदन्त ! जीवः किं जनयति ? अनुप्रेक्षयाऽऽयुर्वर्जाः सप्तकर्म प्रकृतोर्गाढवन्धनबद्धा शिथिलबन्धनबद्धाः प्रकरोति दीर्घकालस्थितिकाः इस्वकालस्थितिकाः प्रकरोति, तीव्रानुभावाः मन्दानुभावाः प्रकरोति, बहुप्रदेशापा अल्पप्रदेशाग्राः प्रकरोति, आयुः कर्म च स्यात् बध्नाति स्यान्न बध्नाति, असातवेदनीयं च नु कम
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org