SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ–બીજો ભાગथतां, 'यां मा में नये छे.'-मे। चिंतन ३५ भुजવણમાં મૂકાયેલા તે મૃગાપુત્રને જાતિસ્મરણજ્ઞાન ઉત્પન્ન यु. ((७-१००) जातीसरणे स पुष्पन्ने, मियापुत्ते महिदिए । सरइ पोराणि जाई, सामण्णं च पुरा कयं ॥ ८ ॥ जतिस्मरणे समुत्पन्ने मृगापुत्रो महर्द्धिकः । स्मरति पौराणिकी जाति,श्रामण्यं च पुराकृतम् ॥ ८ ॥ અર્થ-જાતિસ્મરણ રૂપ જ્ઞાનને પામેલ મહદ્ધિકમૃગાપુત્ર, પૂર્વભવને યાદ કરે છે અને પહેલાં પાળેલ શ્રમણपानु २२ ४२ छे. (८-१०१) विसएमु अरज्जन्तो, रज्जन्तो संजमंमि य । अम्मापियर उवागम्म, इमं वयणमब्बवी ॥९॥ विषयेष्वरजन् , रजन्संयमे च । अम्बापितरावुपागम्येदं, वचनमब्रवीत् ॥ ९ ॥ અર્થ-વિષયોના વિષે રાગભાવ નહિ કરતે અને સંયમમાં અનુરાગ કરતે મૃગાપુત્ર, પિતાના મા-બાપની પાસે भावीन नीये ४३पातु वयन मोत्या. (६-६०२) सुयाणि मे पंचमहव्ययाणि, नर सु दुवखं च तिरिक्खजोणिसु । निविषण्ण कामो नि महणाओ, अणुजाणह पधइस्सामि अम्मो ॥१०॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy