SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ૧૯૨ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ–મીજો ભાગ किं तवं पडिवज्जामि, एवं तत्थ विचितए । काउस्सग्गं तु पारित्ता, वंदइ उ तओ गुरु ॥५१॥ पारिअकाउस्सग्गो, वंदित्ताण तओ गुरु । तव संपडिवज्जित्ता, कुज्जा सिद्धाण संथवं ॥ ५२ ॥ ॥ अष्टभिःकुलकम् ॥ , " पौरुष्यां चतुर्थ्यां कालं तु प्रतिलेखयेत् । स्वाध्यायं तु ततः कुर्यादबोधयन्नसंयतान् ||४५ || पौरुष्याश्चतुर्भागे, वन्दित्वा ततो गुरुम् । प्रतिक्रम्य कालस्य, कालं तु प्रतिलेखयेत् ॥ ३६॥ आगते कायव्युत्सर्गे, सर्वदुःखविमोक्षणे । कायोत्सर्ग ततः कुर्यात्सर्वदुःखविमोक्षणम् ॥४७॥ रात्रिकं चातिचार' चिन्तयेदनुपूर्वशः । ज्ञाने दर्शने च, चारित्रे तपसि च ॥४८॥ पालितकायोत्सर्गो, वन्दित्वा ततो गुरुम् । त्वतिचारमालोचयेद्यथाक्रमम् ॥ ४९ ॥ प्रतिक्रम्य निःशल्यो, वन्दित्वा ततो गुरुम् । कायोत्सर्गं ततः कुर्यात्सर्व दुःखविमोक्षणम् ॥५०॥ किं तपः प्रतिपद्येऽहमेवं तत्र विचिन्तयेत् । कायोत्सर्ग तु पारयित्वा वन्दते च ततो गुरुम् ॥५१॥ पालितकायोत्सर्गो, वन्दित्वा ततो गुरुम् । तपस्सम्प्रतिपद्य, कुर्यात्सिद्धानां संस्तवम् ॥५२॥ ॥ अष्टभिःकुलकम् ॥ रात्रिक અથ-ચેાથી પેરિસૌમાં–ધરાત્રિક કાલમાં જાગીને Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy