________________
૧૭૦
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ–બીજો ભાગ पडिक्कमित्तु निस्सल्लो, वंदित्ताण तओ गुरु। काउस्सग्गं तओ कुज्जा, सबदुक्खविमोक्खणं ॥४२॥ पारियकाउस्सग्गो, वंदित्ताण तओ गुरु। थुइमंगलं च काउणं, कालं संपडिलेहए ॥४३॥ पढम पोरिसि सज्झायं, बिइअं झागं झिआयइ । तइआए निद्दमोक्खं तु, सज्झायं तु चउत्थीए ॥४४॥
॥ पंचभिःकुलकम् ॥ देवसिकं चातिचार चिन्तयेदनुपूर्वशः । ज्ञाने दर्शने चैव, चारित्रे तथैव च ॥४०॥ पारितकायोत्सर्गो, वन्दित्वा ततो गुरुम् । देवसिकं त्वतिचार, आलोचयेद्यथाक्रमम् ॥४१॥ प्रतिक्रम्य निःशल्यो, वन्दित्वा ततो गुरुम् । कायोत्सर्ग ततः कुर्यात्सर्वदुःखविमोक्षणम् ॥४२॥ पारितकायोत्सर्गो, वन्दित्वा ततो गुरुम् । स्तुतिमङ्गलं च कृत्वा, कालं संप्रतिलेखयेत् ॥४३॥ प्रथमपौरुष्यां स्वाध्यायं, द्वितीयायां ध्यानं ध्यायति । तृतीयायां निद्रामोक्षं तु, चतुर्थ्यां तु स्वाध्यायम् ॥४४॥
॥पञ्चभिःकुलकम् ॥ અથ–કાઉસમાં રહેલે જે કરે તે કહે છે કે સવારના પ્રતિક્રમણમાં પહેલી મુહપત્તિના પડિલેહણથી માંડી કાર્યોત્સર્ગ સુધી દિવસ સંબંધી અતિચારનું ચિંતન કરે, અર્થાત્ જ્ઞાનદર્શન-ચારિત્રમાં લાગેલ અતિચારનું ચિંતન કરે. કાઉસ્સગ્ગા પાર્યા બાદ ગુરુજીને વંદન કરી, ગુરુની સમક્ષ યથાક્રમ દિવસ
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org