________________
૧૫૮ શ્રી ઉત્તરાધ્યયન સુત્ર સાર્થ-બીજો ભાગ
सर्थ-भाषाद, मारवा, ति, पोष, राग भने વૈશાખ માસને વદ પક્ષ ચૌદ દિવસને કહેવાય છે. પૂર્વોક્ત પિરિસીના માનમાં આષાઢ અને શ્રાવણમાં ૬ આંગળ, ભાદરે-આ-કાર્તિકમાં ૮ આંગળ, માગશર–પષ–માહમાં ૧૦ આંગળ અને ફાગણ-ચૈત્ર-વૈશાખમાં ૮ આંગળ ઉમેરવાથી પાદેનપેરિસી પાત્રાના પડિલેહણને કાળ સમજ.
(१+१६-८८८+१०००) रतिपि चउरो भाए, मिक्खू कुक्जा विअखणो । तओ उत्तरगुणे कुज्जा, राईभागेसु चउसु वि ॥१७॥ पढम पोरिसि सज्झायं, बिइअं झाणं झिआयइ । तइआए निदमोक्खं तु चउत्थीए भुज्जोवि सम्झाय।।१८॥ जं नेइ जया रति नक्खत्तं तम्मि नहचउभाए। संपत्त विरमिज्जा, सज्ज्ञाय पओसकालंमि ॥१९॥ तम्मेव य नक्खत्ते, गयणचउम्भागसावसेसंमि। वेरत्तिअंपि कालं, पडिलेहित्ता मुणी कुज्जा ॥२०॥
॥ चतुर्मि:कलापकम् ॥ रानेरपि चतुरो भागाकुर्याद्भिक्षुर्विचक्षणः । ततः उत्तरगुणान्कुर्याद्रात्रिभागेषु चतुर्वपि ॥१७॥ प्रथमषौरुष्यां स्वाध्यायं, द्वितीयायां ध्यानं ध्यायति । तृतीयायां निद्रामोक्षं तु, चतुर्थ्यां भूयोऽपि स्वाध्यायम् ॥१८॥ यन्नयति यदा रात्रिं, नक्षत्रं तस्मिन्नभश्चतुर्भागे । सम्प्राप्ते विरमेत्, स्वाध्यायात् प्रदोषकाले ॥१९॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org