________________
१५.
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ સ્વાધ્યાયમાં શરીરશ્રમની ચિન્તા કર્યા સિવાય પ્રયત્ન કરે नये. ( : थी १०-८८२ थी ६६४)
दिवसस्स चउरो भाए, कुज्जा भिक्खू विअक्खणो। तओ उत्तरगुणे कुज्जा, दिणभागेसु चउसु वि ॥११॥ पढमं पोरिसि सज्जायं, बिइथं झाणं झिआयइ । तइ पाए भिक्खायरियं, पुणो चउत्थिए सज्झायं ॥१२॥ आसाढे मासे दुपया, पोसे मासे चउप्पया । चित्तासोपसु मासेम्, तिपया हवइ पोरिसी ॥१३॥ अंगुलं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं । वड्ढए हायए आवि, मासेणं चउरंगुलं ॥१४॥
॥चतुर्भिकलापकम् ॥ दिवसस्य चतुर्भागान्, कुर्याद् भिक्षुः विचक्षणः । ततः उत्तरगुणान्कुर्यादिनभागेषु चतुर्वपि ॥११॥ प्रथमां पौरुषी स्वाध्याय, द्वितीयायां ध्यानं ध्यायेत् । तृतीयायां भिक्षाचर्या, पुनश्चतुर्थ्या स्वाध्यायम् ॥१२॥ आषाढे मासे द्विपदा, पोषमासे चतुष्पदा । चैत्राश्विनयोर्मासयोः, त्रिपदा भवति पौरुषी ॥१३॥ अङ्गलं सप्तरात्रेण, पक्षेण च द्वयङ्गुलम् । वर्द्धते हीयते वाऽपि, मासेन चतुरङ्गलम् ॥१४॥
॥ चतुर्भि:कलापकम् ।। અર્થ-વિચક્ષણ સાધુ દિવસના ચાર ભાગ કરે. દિવસના ચાર ભાગોમાં પણ સ્વાધ્યાય વગેરે ઉત્તર ગુણે કરે! પહેલી
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org