SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १५. શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ સ્વાધ્યાયમાં શરીરશ્રમની ચિન્તા કર્યા સિવાય પ્રયત્ન કરે नये. ( : थी १०-८८२ थी ६६४) दिवसस्स चउरो भाए, कुज्जा भिक्खू विअक्खणो। तओ उत्तरगुणे कुज्जा, दिणभागेसु चउसु वि ॥११॥ पढमं पोरिसि सज्जायं, बिइथं झाणं झिआयइ । तइ पाए भिक्खायरियं, पुणो चउत्थिए सज्झायं ॥१२॥ आसाढे मासे दुपया, पोसे मासे चउप्पया । चित्तासोपसु मासेम्, तिपया हवइ पोरिसी ॥१३॥ अंगुलं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं । वड्ढए हायए आवि, मासेणं चउरंगुलं ॥१४॥ ॥चतुर्भिकलापकम् ॥ दिवसस्य चतुर्भागान्, कुर्याद् भिक्षुः विचक्षणः । ततः उत्तरगुणान्कुर्यादिनभागेषु चतुर्वपि ॥११॥ प्रथमां पौरुषी स्वाध्याय, द्वितीयायां ध्यानं ध्यायेत् । तृतीयायां भिक्षाचर्या, पुनश्चतुर्थ्या स्वाध्यायम् ॥१२॥ आषाढे मासे द्विपदा, पोषमासे चतुष्पदा । चैत्राश्विनयोर्मासयोः, त्रिपदा भवति पौरुषी ॥१३॥ अङ्गलं सप्तरात्रेण, पक्षेण च द्वयङ्गुलम् । वर्द्धते हीयते वाऽपि, मासेन चतुरङ्गलम् ॥१४॥ ॥ चतुर्भि:कलापकम् ।। અર્થ-વિચક્ષણ સાધુ દિવસના ચાર ભાગ કરે. દિવસના ચાર ભાગોમાં પણ સ્વાધ્યાય વગેરે ઉત્તર ગુણે કરે! પહેલી Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy