________________
શ્રી યજ્ઞીયાધ્યયન-૫
निर्मातमलपापकम् । ब्राह्मणम् ॥२१॥
जातरूपं यथार्थं, रागद्वेषभयातीतं तं वयं ब्रूमो त्रसप्राणिनो विज्ञाय, संग्रहेण च स्थावरान् । यो न हिनस्ति त्रिविधेन, तं वयं ब्रूमो ब्राह्मणम् ||२२|| क्रोधात् वा यदि वा हास्याल्लोभात् वा यदि वा भयात् । मृषां न वदति यस्तु, तं वयं ब्रूमो ब्राह्मणम् ॥२३॥ चित्तवन्तमचित्तं वाऽल्पं वा यदि वा बहुम् । न गृहणात्यदत्तं यो, तं वयं ब्रूमो ब्राह्मणम् ॥२४॥ दिव्यमानुष्यतिरश्चीनं, यो न सेवेत मैथुनम् । मनसा कायेन वाक्येन तं वयं ब्रूमो ब्राह्मणम् ॥ २५ ॥ यथा पद्मजले जातं, नोपलिप्यते वारिणा । एवं अलिप्तं कामैः, तं वयं ब्रूमो अलोलुपं मुधाजीविनं, असंसक्तं गृहस्थैः तं वयं ब्रूमो हित्वा पूर्वसंयोगं, ज्ञातिसंगांश्च यो न सजति एतेषु तं वयं ब्रूमो
ब्राह्मणम् ॥२६॥
अनगारमकिञ्चनम् ।
Jain Educationa International
૧૪૩
ब्राह्मणम् ||२७||
बान्धवान् । ब्राह्मणम् ||२८||
॥ दशभिःकुलकम् ॥
અ-લાકમાં જે બ્રાહ્મણ તરીકે કહેવાય છે અને જે બ્રાહ્મણે જેવી રીતિએ અગ્નિ પૂજેલ છે, તે બ્રાહ્મણ અને અગ્નિનું સત્ય સ્વરૂપ તત્વજ્ઞ કુશલેએ કહેલ છે. તેમાં પહેલાં અમે બ્રાહ્મણનું સ્વરૂપ જણાવીએ છીએ. જે સ્વજન વગેરે સ્નેહ-સંબધીને મળવા માટે આસકિત-રાગ કરતા નથી અને સ્વજના આવીને મળીને જાય છતાં એમના વગર હું કેવી રીતિએ રહી શકીશ-એમ શેક કરતા નથી, પરન્તુ
For Personal and Private Use Only
www.jainelibrary.org