________________
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે -બીજો ભાગ निर्द्धतमलपावगं ।
जायरुवं जहामट्ठ, रागद्दोसभयाइअं तं वयं बूम माहणं ॥ २१ ॥
૧૪૨
तसे पाणे विआणित्ता, संगहेण य थावरे । जो न हिसइ तिविहेणं, तं वयं बूम माहणं ॥२२॥ कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मुसं न वयई जो उ, तं वयं बूम माहणं ॥ २३॥ चित्तमंतमचित्तं वा, अप्पं वा जह वा बहुं । न गिण्हइ अदत्तं जो, तं वयं : बूम माहणं ॥ २४॥ दिव्यमाणुसतेरिच्छं, जो न सेवह मेहुणं । मणसा कायवक्केणं, तं वयं जहा पउमं जले जायं नोवळिप्पई वारिणा ।
बूम
माहणं ॥ २५॥
माहणं ॥ २६॥ अकिंचणं ।
एवं अलित्तं कामेहि, तं वयं बूम अळोलुअं मुहाजीवी, अणगारं असंसतं हित्थेसु तं वयं बूम जहित्ता पूव्त्रसंजोगं, नातिसंगे जो न सज्झइ रएसु तं वयं बूम माहणं ॥ २८ ॥
a
॥ दशभिःकुलकम् ॥
माहणं ॥ २७॥ अ बंधवे ।
।
यो लोके ब्राह्मण उक्तः, अग्निः वा महितो यथा । सदा कुशलसन्दिष्टं तं वयं ब्रमो यो न स्वजत्यागन्तु प्रत्रजन् न रमते आर्यवचने, तं वयं ब्रूमो
Jain Educationa International
ब्राह्मगम् ॥ १९ ॥ शोचति । ब्राह्मणम् ॥२०॥
For Personal and Private Use Only
www.jainelibrary.org