SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે -બીજો ભાગ निर्द्धतमलपावगं । जायरुवं जहामट्ठ, रागद्दोसभयाइअं तं वयं बूम माहणं ॥ २१ ॥ ૧૪૨ तसे पाणे विआणित्ता, संगहेण य थावरे । जो न हिसइ तिविहेणं, तं वयं बूम माहणं ॥२२॥ कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मुसं न वयई जो उ, तं वयं बूम माहणं ॥ २३॥ चित्तमंतमचित्तं वा, अप्पं वा जह वा बहुं । न गिण्हइ अदत्तं जो, तं वयं : बूम माहणं ॥ २४॥ दिव्यमाणुसतेरिच्छं, जो न सेवह मेहुणं । मणसा कायवक्केणं, तं वयं जहा पउमं जले जायं नोवळिप्पई वारिणा । बूम माहणं ॥ २५॥ माहणं ॥ २६॥ अकिंचणं । एवं अलित्तं कामेहि, तं वयं बूम अळोलुअं मुहाजीवी, अणगारं असंसतं हित्थेसु तं वयं बूम जहित्ता पूव्त्रसंजोगं, नातिसंगे जो न सज्झइ रएसु तं वयं बूम माहणं ॥ २८ ॥ a ॥ दशभिःकुलकम् ॥ माहणं ॥ २७॥ अ बंधवे । । यो लोके ब्राह्मण उक्तः, अग्निः वा महितो यथा । सदा कुशलसन्दिष्टं तं वयं ब्रमो यो न स्वजत्यागन्तु प्रत्रजन् न रमते आर्यवचने, तं वयं ब्रूमो Jain Educationa International ब्राह्मगम् ॥ १९ ॥ शोचति । ब्राह्मणम् ॥२०॥ For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy