________________
-
-
-
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ–બીજો ભાગ अस्थि एगो महादीवो, वारिमझे महालओ। महाउदगवेगस्स, गई तत्थ न विज्जई ॥६६॥ दीवे य इइ के कुत्ते ? केसी गोयममब्बत्री। तओ केसि बुवंत तु, गोयमो इणमब्बवी ॥६७॥ जरामरणवेगेणं, वुज्झमाणाण पाणिणं । धम्मो दीवो पइट्ठा य, गई सरणमुत्तमं ॥६८॥
॥पंचमिाकुलकम् ॥ साधु गौतम! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ॥६४॥ महोदकवेगेन, वाह्यमानानां प्राणिनां । शरणं गति प्रतिष्ठां च, द्वीपं कं मन्यसे मुने! ॥६५॥ अस्त्येको महाद्वीपो, वारिमध्ये महालयः । महोदकवेगस्य, गतिस्तत्र न विद्यते ॥६६॥ द्वीपश्चेति क उक्तः, केशिगौतममब्रवीत् ।। ततः केशि ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥६७॥ जरामरणवेगेन, वाह्यमानानां प्राणिनाम् । धर्मो द्वीपं प्रतिष्ठा च, गतिश्शरणमुत्तमम् ॥६८॥
॥पञ्चभिःकुलकम् ।। અથ–હે ગૌતમ ! આપની બુદ્ધિ પરમ શ્રેષ્ઠ છે, કે જે પ્રજ્ઞાએ આ મારો સંશય દૂર કર્યો છે. હવે બીજે પણ સંશય જે રજુ થાય છે તેને પણ આપ ખુલાસે કરે! હે ગૌતમ મુનિ ! મહાસાગરના મહા-જલના વેગથી તણાતા પ્રાણીઓને શરણ રૂપ, ગતિ રૂપ કે પ્રતિષ્ઠા રૂપ કોઈ હોયને
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org