________________
૧૧૨
શ્રી ઉત્તરાધ્યયન સુત્ર સાથ–બીજો ભાગ ધર્મ–અભ્યાસ માટે કંથક-જાતિમાન ઘડાની માફક સારી રીતિએ હું લગામમાં–કાબૂમાં કરૂં છું, અર્થાત્ દુષ્ટ ઘેડે પણું જે નિગ્રહગ્ય હોય તે જાતિવાન અશ્વ જે જ છે. ( ५४ थी ५८-८७८ थी ८८२) |
साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोवि संसो मझ, त मे कहसु गोयमा ! ॥५९॥ कुष्पहा बहको लोए, जेहिं नासंति जंतुणो । अद्धाणे कह वट्टतो, तन नस्ससि गोअमा ? ॥६॥ जे य मग्गेण गच्छंति, जे य उम्मग्गपट्ठिया। ते सव्वे विइया मज्झं, तो न नस्सामहं मुणी! ॥६॥ मग्गे य इइ के वुत्ते ! केसी गोयममब्बवी । तओ केसि बुवंतं तु. गोयमो इणमब्बवी ॥६२॥ कुप्पवयणपासंडी, सव्वे उम्मग्गपट्ठिया। सम्पग्गं तु जिणक्खाय, एस मग्गे हि उत्तमे ॥६३॥
॥पंचभिःकुलकम् ॥ साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ॥५९॥ कुपथा बहवो लोके, यैः नश्यन्ति जन्तवः । अध्वनि कथं वर्तमानस्त्वं, न नश्यति गौतम ! ॥६०॥ ये च मार्गेण गच्छन्ति, ये चोन्मार्गप्रस्थिताः । ते सर्वे विदिता मम, ततो न नश्याम्यहमुने ! ॥६॥ मार्गश्चति क उक्तः, केशि!तममब्रवीत् । ततः केशिं ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥१२॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org