________________
१०७
શ્રી કેશિગૌતમીયાધ્યયન-૨૩
साहु गोयम ! पन्नाते, छिन्नो मे संसो इमो।। अन्नोवि संसओ मज्ज्ञ, तं मे कहसु गोयमा ! ॥४४॥ अंतोहिअय संभूया, लया चिट्ठइ गोयमा !। फलेइ विस मक्खीणं, सा उ उद्धरिया कह ॥४५॥ तं लयं सचसो छित्ता, उद्धरित्तु समूलियं । विहरामि जहानायं, मुक्कोमि विसभक्खणं ॥४६॥ लया य इइ का वुत्ता ? केसी गोयममब्बवी । केसिमेवं बुवंतं तु, गोयमो इणमब्बबी । ४७॥ भवतण्हा लया वुत्ता, भी! भीमफलोदया। तमुद्धित्तु जहानाय, विहरामि महामुणी ! ॥४८॥
॥ पंचभिःकुलकम् ॥ साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ॥४४॥ अन्तर्हृदयं सम्भूता, लता तिष्ठति गौतम ! । फलति विषभक्ष्याणि, सा तु उद्धृता कथम् ।।४५॥ तां लतां सर्वा छित्त्वा, उद्धृत्य समूलिकाम् । विहरामि यथान्यायं, मुक्तोऽस्मि विषमक्षणात् ।।१६।। लता चेति का उक्ता, केशिगौतममब्रवीत् । शिमेवं ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥४७॥ भवतृष्णा लतोक्ता, भीमा भीमफलोदया । तामुद्धृत्य यथान्याय, विहरामि महामुने ! !!४८॥
पंचभिः कुलकम् ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org