SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ શ્રી કેશિગોતમીયાધ્યયન-૨૩ केसिमेवं बुवाणं तु, गोयमो इणमब्बवी । विन्नाणेण समागम्म, धम्मसाहणमिच्छिअं ॥३१॥ पच्चयत्थं च लोगस्स, नाणाविहविकप्पणं । जत्तत्थं गहणत्थं च, लोगे लिंगपओयणं ॥ ३२॥ अह भवे पइन्ना उ, मुक्खसब्भूयसाहणा | नाणं च दंसणं चेव, चरितं चेव निच्छए ॥ ३३॥ ॥ षभिःकुलकम् ॥ सान्तराणि । महामुनिना ॥ २९ ॥ साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ||२८|| अचेलकच यो धर्मः, योऽयं देशितो वर्द्धमानेन, पार्श्वेन च एककार्यप्रपन्नानां विशेषे किं नु कारणम् ? । लिंगे द्विविधे मेधाविन् ! कथं विप्रत्ययो न ते ॥३०॥ केशिमेवं ब्रुवन्तं तु गौतमः इदमब्रवीत् । विज्ञानेन समागम्य, धर्मसाधन मीप्सितम् ॥३१॥ प्रत्ययार्थं च लोकस्य नानाविधविकल्पनम् । यात्रार्थं ग्रहणार्थं च लोके लिङ्गप्रयोजनम् ||३२|| अथ भवेत् प्रतिज्ञा तु मोक्षसभूत साधनानि । ज्ञानं च दर्शनं चैव, चारित्रं चैव निश्चये ॥ ३३ ॥ ॥ षडूभिःकुलकम् ॥ " Jain Educationa International ૧૦૧ અર્થ-ડે ગૌતમ! તમારૂ જ્ઞાન શ્રેષ્ઠ છે અને તેનાથી તમે અમારા શિષ્યેાના સ’શય દૂર કર્યાં. વળી જે બીજો સશય છે તેને પણ તમે દૂર કરે ! તે એ કે-મહા યશસ્વી શ્રી વર્ધમાન For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy