SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ શ્રી કેશિગૌતમીયાધ્યયન–૨૩ जिणे पासित्ति नामेणं, अरहा लोगपूइए । संबुद्धप्पा य सव्वण्णू, धम्मतित्थयरे जिणे ॥१॥ जिनः पार्श्व इति नाम्ना, अर्हन् लोकपूजितः । सम्बुद्धात्मा च सर्वज्ञः धर्मतीर्थकरो जिनः ||१|| अर्थ-त्रशु सेाउना साथी यूनित, संयुद्धात्मा, सर्वज्ञ, ધમતીથ‘કર, રાગ-દ્વેષ વગેરેના વિજેતા અને સકળ ક-વિજેતા શ્રી પાર્શ્વનાથ નામના ત્રેવીશમા તી કર અરિહંત. भगवान ता. (१-८२५ ) तस्स लोगपईवस्स, आसि सीसे महायसे । केसी कुमारसमणे विज्जाचरणपारगे ||२| ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामाशुगामं रीयंते, सेऽवि सावत्थिमाग || ३ || विंदुयं नाम उज्जाणं, तम्मि नगरमंडले | फासुए सिज्जसंयारे, तत्थ वासवा ||४|| ॥ त्रिभिर्विशेषकम् ॥ लोकप्रदीपस्य, तस्य केशिकुमारः अवधिज्ञानश्रुताभ्यां ग्रामानुप्रामं रीयमाणो, Jain Educationa International आसच्छिष्यो महायशाः । श्रमणो, विद्याचरणपारगः ॥ २॥ बुद्ध शिष्य संघसमाकुलः । सोऽपि श्रावस्तीमागतः ॥३॥ For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy