________________
શ્રી કેશિગૌતમીયાધ્યયન–૨૩
जिणे पासित्ति नामेणं, अरहा लोगपूइए । संबुद्धप्पा य सव्वण्णू, धम्मतित्थयरे जिणे ॥१॥ जिनः पार्श्व इति नाम्ना, अर्हन् लोकपूजितः । सम्बुद्धात्मा च सर्वज्ञः धर्मतीर्थकरो जिनः ||१||
अर्थ-त्रशु सेाउना साथी यूनित, संयुद्धात्मा, सर्वज्ञ, ધમતીથ‘કર, રાગ-દ્વેષ વગેરેના વિજેતા અને સકળ ક-વિજેતા શ્રી પાર્શ્વનાથ નામના ત્રેવીશમા તી કર અરિહંત. भगवान ता. (१-८२५ )
तस्स लोगपईवस्स, आसि सीसे महायसे । केसी कुमारसमणे विज्जाचरणपारगे ||२| ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामाशुगामं रीयंते, सेऽवि सावत्थिमाग || ३ ||
विंदुयं नाम उज्जाणं, तम्मि नगरमंडले | फासुए सिज्जसंयारे, तत्थ वासवा ||४||
॥ त्रिभिर्विशेषकम् ॥
लोकप्रदीपस्य,
तस्य
केशिकुमारः अवधिज्ञानश्रुताभ्यां ग्रामानुप्रामं रीयमाणो,
Jain Educationa International
आसच्छिष्यो महायशाः ।
श्रमणो,
विद्याचरणपारगः ॥ २॥
बुद्ध शिष्य संघसमाकुलः । सोऽपि श्रावस्तीमागतः ॥३॥
For Personal and Private Use Only
www.jainelibrary.org