________________
MUMBRELASAR
ઉત્તરાધ્યયનસૂત્ર સાથે माया पिआ ण्हुसा भाया, भज्जा पुत्ता य ओरसा। नालं ते मम ताणाय, लुप्पंतस्स सकम्गुणा ॥ ३ ॥ माता पिता स्नुषा भ्राता, भार्या पुत्राश्च औरसाः। नालं ते मम त्राणाय, लुप्यमानस्य स्वकर्मणा ॥ ३॥
मथ:-स्वभथी पीता भने माता-पिता-पुत्रवधूભાઈ-ભાર્યા–પિતાનાથી પેદા થયેલ પુત્ર વગેરે સંબંધીઓ भयावा समय यता नथी. (3-१६१)
एअमट्ठं सपेहाए, पासे समिअदंसणे । छिंद गेहिं सिणेहं च, न कंखे पुत्वसंथवं ॥ ४ ॥ एतमर्थ स्वप्रेक्षया, पश्येत् समितदर्शनः । छिन्द्यात् गृद्धिं स्नेहं च, न काक्षेत् पूर्व संस्तवम् ॥ ४ ॥
मथ-सभ्यगृष्टि वि., पूरित अर्थाने स्व. બુદ્ધિમાં ધારણ કરે ! વિષયેની આસક્તિ અને નેહરાગને છેદી દે! પૂર્વના સંબંધનું સ્મરણ ન કરે ! કેમ કે–અહીં કે પરલેકમાં દુખના ટાણે ધર્મ સિવાય કે રક્ષક નથી. (४-१६२)
गवासं मणिकुंडलं, पसवा दासपारुस । सव्वमेअं चइत्ता णं, कामरूपी भविस्ससि ॥ ५ ॥ गवाश्वं मणिकुंडलं, पशवो दासपौरुषम् । सर्वमेतत् त्यक्त्वा खलु, कामरूपी भविष्यसि ॥ ५ ॥
અર્થ–ગાય, ઘેડા, સુવર્ણ વગેરેના ભૂષણો, ઘેટા વગેરે પશુધન, નેકર વગેરે પુરૂષને સમુદાય. તેમજ પૂર્વોત
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org