SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ શ્રી મૃગાપુત્રીયાધ્યયન-૧૯ १८ अहीवेगन्तदिट्ठीए, चरित्ते पुन ! दुक्करे । जवा लोहमया चेव चावेयव्वा सुदुक्करं ॥३८॥ अहीवैकान्तदृष्ट्या, चारित्रं पुत्र ! दुष्करं । यवा लोहमया एव, चर्वयितव्यास्सुदुष्कराः ॥३८॥ અર્થ-અનન્ય દૃષ્ટિથી સાપની માફક ઈન્દ્રિય-મન દુજેય હવાથી બુદ્ધિથી ઉપલક્ષિત ચારિત્ર દુષ્કર છે. લેઢાના सपने यारवानी मा४ यारित्र मति हु५४२ छ. (3८-१३१) जहा अग्गिसिहा दित्ता, पाउ होइ सुदुक्करा । तह दुक्करं करेउ जे, तारुण्णे समणत्तणं ॥३९।। यथाग्निशिखा दीप्ता, पातुं भवति सुदुष्करा । तथा दुष्करं कर्तुं, तारुण्ये श्रमणत्वम् ॥३९॥ અર્થ-જેમ દીપ્તિમાન અગ્નિવાલાનું પાન કરવું મનુષ્યથી દુષ્કર થાય છે, તેમ તરૂણાવસ્થામાં શ્રમણપણાનું पादन ४२७ मे मति दु४२ थाय छे (३८-६७२) जहा दुक्खं भरेउजे, होइ वायस्स कुत्थलो । तहा दुक्खं करेउ जे, कोवेणं समणत्तणं ॥४०॥ यथा दुख भर्तु, भवति वायुना कोत्थलः । तथा दुष्कर कर्तु, क्लीबेन श्रमणत्वम् ॥४॥ અર્થ-જેમ વસ્ત્ર વગેરેને બનાવેલ કેથળો વાયુથી ભારે મુશ્કેલ છે, તેમ નિઃસવ પુરૂષથી શ્રમણપણાનું પાલન ४२७ मे मति भुत छ. (४०-१33) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005335
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1976
Total Pages336
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy