________________
૧૮૪
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે
___ एवं धम्मं अकाऊणं, जो गच्छइ परं भवं । गच्छतो सो दुही होइ, वाहिरोगेहि पीडिओ ॥१९॥
॥ युग्मम् ।। अध्वान यो महान्तं, त्वपाथेयः प्रपद्यते । गच्छन् स दुःखी भवति, क्षुधा तृषा च पीडितः ॥१८॥ एवं धर्ममकृत्वा, यो गच्छति पर भवम् ।। गच्छन्, स दुःखी भवति, व्याधिरोगैः पीडितः ॥१९॥
॥ युग्मम् ॥ અર્થ-જેમ ભાતા વગરને મુસાફર મેટા માર્ગની મુસાફરી કરતે ભૂખ-તરસથી પીડિત બનેલે અત્યંત દુઃખી થાય છે, તેમ અહીં ધર્મ વગરને જ્યારે પરલોકમાં જાય છે ત્યારે વ્યાધિ આદિ રોગથી પીડિત બનેલે અત્યંત भी थाय छे. (१८+१८-१११+६१२) अद्धाण जो महंतं तु, सपाहेज्जो पत्रजई । गच्छंतो सो सुही होइ, हातहाविवज्जिओ ॥२०॥ एवं धम्मपि काऊणं, जो गच्छइ परं भवं । गच्छंतो सो सुही होइ, अप्पकम्मे अवेयणे ॥२१॥ अध्वान यो महान्तं तु, सपाथेयः प्रपद्यते । गच्छन् स सुखी भवति, क्षुधातृष्णाविवर्जितः ॥२०॥ एवं धर्ममपि कृत्वा, यो गच्छति परं भवं । गच्छन् स सुखी भवति, अल्पकर्माऽवेदनः ॥२१॥
॥ युग्मम् ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org