SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ શ્રી સંયતાધ્યયન-૧૮, ૨પ૭ अथ अश्वगतो राजा, क्षिप्रमागम्य स तस्मिन् । हतान् मृगानेव दष्ट्ववा, अनगार तत्र पश्यति ॥६॥ અથ–ત્યારબાદ ઘોડેસ્વાર બનેલે રાજા, તે મંડપમાં તરત જ આવીને શિકારના ભેગ બનેલા હરણોને જોવા માંડ્યો. આ જ સમયે ત્યાં બેઠેલા એક અહિંસામૂર્તિ भुनिने ते गुमे छे. (१-५४५) अह राया तत्थ संभंतो, अणगारो मणाअहो । मए उ मंदपुण्णेण, रहगिद्धेण घण्णुणा ॥७॥ आस विसज्जइत्ताण, अणगारस्स सो निवा। विणएण' वंदए पाए, भयव एत्थ मे खमे ॥८॥ अह मोणेण सो भयव, अणगारो झाणमस्सिओ। रायाण न पडिमंतेइ, तओ राया भयदुआ ॥९॥ संजओ अहमस्सीति, भयव वाहराहि मे। कुद्धे तेएण अणगारे, दहिज नरकोडिओ ॥१०॥ ॥ चतुर्भिकलापकम् ।। अथ राजा तत्र सम्भ्रान्तः, अनगारो मनागाहतः । मया तु मन्दपुण्येन, रसगृद्धेन घातुकेन ॥७॥ अश्व विसृज्य खलु, अनगारस्य स नृपः। विनयेन वन्दते पादौ, भगवन् ! अत्र मे क्षमस्व ।।८।। अथ मौनेन स भगवान्, अनगारो ध्यानमाश्रितः। राजान न प्रतिमन्त्रयति, ततो राजा भयद्रुतः ।।९।। सञ्जयोऽहमस्मीति, भगवन् ! सम्भाषय मे । क्रुद्धस्तेजसाऽनगारो, दहेन्नरकोटीः ॥ १० ॥ .. . ॥ चतुर्भिःकलापकम् ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005335
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1976
Total Pages336
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy