________________
શ્રી સંયતાધ્યયન–૧૮
कंपिल्ले नयरे राया, उदिण्णबलवाहणे । नामेण संजए नाम, मिग्गव उवनिग्गए ॥१॥ काम्पिल्ये नगरे राजा, उदीर्ण बलवाहनम् । नाम्ना संजयों नाम, मृगव्यामुपनिर्गत: ॥१॥
અર્થ-વિશાલ સેના અને વાહનસંપન્ન સંજય નામને પ્રસિદ્ધ રાજા કાંપિલ્ય નગરીમાં રાજ્ય કરતો હતો, તે એક વખતે શિકાર ખેલવા માટે નગરની બહાર નીકળ્યો. (१-५४०)
हयाणीए गयाणीए, रहाणीए तहेव य । पायत्ताणीए महया, सव्वओ परिवारिए ॥२॥ मिए छुभित्ता हयगओ, कंपिल्लुजाणकेसरे । भीए संते मिए तत्थ, वहेइ रसमुच्छिए ॥३॥ युग्मम् ।। हयानीकेन गजानीकेन, रथानीकेन तथैव च । पादातानीकेन महता, सर्वतः परिवारितः ।।२।। मृगान् क्षिप्त्वा हयगतः, काम्पील्योद्यानकेशरे । भीतान् श्रान्तान मितान् तत्र, हन्ति रसमूच्छित: ॥३॥
युग्मम् ॥ અથ–તે રાજા, પિતાની વિશાલ અશ્વસેના-હસ્તિસેના
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org