________________
-
-
શ્રી બ્રહ્મચર્યસમાધિસ્થાનાધ્યયન-૧૬ सट्टै रूवे य गंधे य, रसे फासे तहेव य। पंचविहे कामगुणे, णिच्चसो परिवज्जए ॥१०॥ शब्दान रूपाणि च गन्धांश्च, रसान् स्पर्शास्तथैव च । पञ्चविधान् कामगुणान् , नित्यशः परिवर्जयेत् ॥१०॥
અથ–બ્રહ્મચર્ય પાલનમાં રત મુનિ, પાંચ પ્રકારના भनाड२ १४४-३५-२स-1-२५२३५ भगुणनो मनु२०ी न मानतो, तेने त्या॥ ४२. ( १०-५११)
आलओ थीजणाइप्णो, थीकहा च मनोरमा । संथवो चेव नारीण, तासिं इंदियदरिसण ॥११॥ कूइय रुइय गीय, हसिय भुत्तासियाणि य। पणीय भत्तपाण' च, अइमाय पाणभोयण ॥१२॥ गत्तभूसणमिट्ठ च, कामभोगा य दुज्जया । नरस्सऽत्तगवेसिस्स, विस तालउड जहा ॥१३॥
-त्रिभिविशेषकम् ॥ आलयः स्त्रीजनाकीर्णः, स्त्रीकथा च मनोरमा। संस्त श्चैव नारीणां, तासामिन्द्रियदर्शनम् ॥११॥ कूजित रुदित गीत, हसित भुक्तस्मृतानि च । प्रणीत भक्तपान च, अतिमात्र पानभोजनम् ॥१२॥ गात्रभूषणमिष्ट च, कामभोगाश्च दुर्जयाः । नरस्यात्मगवेषिणो, विष तालपुटयथा ॥१३।।
-त्रिभिर्विशेषकम् ।। અથ–સ્ત્રી-પશુ-નપુંસકવાળી વસતિ, મને હર સ્ત્રીકથા, સ્ત્રી સાથે પરિચય, સ્ત્રીઓની ઇન્દ્રિયનું દર્શન, કૂજિત
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org