________________
શ્રી સભિક્ષુ અધ્યયન-૧૫
રા સવે પરિણાથી જાણી અને પ્રત્યાખ્યાનપરિજ્ઞાથી છેડી २ सयममार्गमा वियरे छ, ते २४ साधु छ. (८-४८०) खत्तियगणउग्गरायपुत्ता,
माहण भोइ अ विविहा य सिप्पिणरे । नो तेसिं वयइ सलोगपू,
तं परिण्णाय परिव्वए स भिक्खू ॥९॥ क्षत्रीयगणोराजपुत्राः,
माहनाः भोगिका: विविधाश्च शिल्पिनः । नो तेषां वदति श्लोकपूजां,
तस्परिज्ञाय परिव्रजेत् स भिक्षुः ॥९॥ पथ:-क्षत्रियो, म वि. सभू३५ गणे, मार२४ वि. श्री, सभा, प्राहाणे, रात वि. लोभीने, વિવિધ શિપીએ જે હોય છે, તેઓની બાબતમાં “આ સારા છે-આનો સત્કાર-પુરસ્કાર કરે.' વિ. જે બેલ નથી, તેમની શ્લોક(કીર્તિ)પૂજાને સાવદ્ય જાણું તેને છોડી सयममार्गमा २ वियरे छे, ते मुनि छ. (८-४८१) गिहिणो जे पन्वइएणदिट्ठा,
- अपव्वइएण व संथुआ हविज्जा । तेसिं इहलोइअफलट्ठा,
जो संथव' न करेइ स भिक्खू ॥१०॥ गृहिणो ये प्रव्रजितेन दृष्टा,
अप्रव्रजितेन वा संस्तुताः भवेयुः। तैः इहलौकिकफलार्थ,
यः संस्तव न करोति स भिक्षुः ॥१०॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org