________________
।
श्री पुरीयाध्ययन-१४
देवा भवित्ताण पुरे भवमि, केई चुआ एगविमाणवासी। पुरे पुराणे इसुआर नामे, खाए समिद्धे सुरलोअरम्मे ॥१॥ सकम्मसेसेण पुराकएण, कुलेसुदग्गेसु अ ते पमूआ। निविण्णसंसारभया जहाय, जिणिंदमग्ग सरण पवण्णा ॥२॥ पुमत्तमागम्म कुमार दोवि, पुरोहिओ तस्स जसा य पत्ती। विसालकित्ती अ तहेसुआरो, राईत्थ देवी कमलावई अ॥३॥
-त्रिमिर्विशेषकम् ।। देवा भूत्वा पूर्वभवे, केचित् च्युताः एकविमानवासिनः। पुरे पुराणे इषुकारनाम्नि, ख्याते समृद्धे सुरलोकरम्ये ॥१॥ स्वकर्मशेषेण पुराकृतेन, कुलेषु उदग्रेषु च ते प्रसूताः। निर्विण्णाःसंसारभयात् त्यक्त्वा, जिनेन्द्रमार्ग शरणं प्रपन्नाः॥२॥ पुरुषत्वमागम्य कुमारौद्वावपि, पुरोहितो तस्य यशा च पत्नी। विशालकीर्तिश्च तथेषुकारो, राजाऽत्र देवी कमलावती च ।।३।।
-त्रिभिर्विशेषकम् ।। અથ–પૂર્વભવમાં એક નલિની ગુમ નામના વિમાનમાં રહેનારા કેટલાક દે થઈને, ત્યાંથી ચ્યવીને, જુના ઈષકારી
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org