________________
-
૧૩૮
શ્રી ઉત્તરાધ્યયનસૂત્ર સાથે न य पावपरिक्खेवी, न य मित्तेसु कुप्पई । अप्पिअस्सावि मित्तस्स, रहे कल्लाण · भासइ ॥१२॥ कलहडमरवज्जए, बुद्धे अ अभिजाइए । हिरिम पडिसलीणे, सुविणीएत्ति वुच्चइ ॥१३॥
-चतुर्भिःकलापकम् ॥ अथ पञ्चदशभिः स्थानः, सुविनीत इत्युच्यते । नीचवर्ती अचपला, अमायी अकुतूहलः ॥१०॥ अल्प च अधिक्षिपति, प्रबन्ध च न करोति । मित्रायमाणो भजति, श्रुत लब्ध्वा न माद्यति ॥११॥ न च पापपरिक्षेपी, न च मित्रेभ्यः कुप्यति । अप्रियस्यापि मित्रस्य, रहसि कल्याण भाषते ।।१२।। कलहडमरवर्जकः, बुद्धश्च अभिजातिगः । ह्रीमान् प्रतिसंलीनः, सुविनीत इत्युच्यते ॥१३॥
-चतुर्भिःकलापकम् ।। અર્થ –હવે સુવિનીત મુનિના પંદર સ્થાનો કહેવાય છે તે આ પ્રમાણે. (૧) ગુરૂજન પ્રતિ નમ્ર વૃત્તિવાળે, (२) गति, स्थान, लाषा भने सावनी सपेक्षाये २५- . सता वरना, (3) मनाङ२ माडा२ वि. भगवा छतi ગુરૂજનને નહીં ઠગનારે, (૪) કૌતુક વિ. જેવાની તત્પરતા पारने।, (५) छन। ५५ ति२९४१२ नहीं ४२नारे, (६) કેપને કાયમ નહીં રાખનારે, (૭) મિત્ર વગેરે ઉપકારીના ઉપકારને નહીં ભૂલનાર અર્થાત્ પ્રત્યુપકાર વાળે પણ અપકાર નહીં કરનારે, (૮) આગમજ્ઞાન મેળવી તેનાથી
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org