________________
શ્રી નમિપ્રત્રજ્યાધ્યયન-ટ
एतमर्थ निशम्य हेतुकारणनोदितः । तत नमी राजर्षि देवेन्द्र इदमब्रवीत् ॥ २३ ॥
"
અ આ પૂર્વોક્ત કથન સાંભળી, હેતુ-કારણની અસિદ્ધિથી પ્રેરિત થયેલ દેવેન્દ્ર, નમિ રાજિષને નીચેના विषय पूछे छे. (२३-२४५ )
पासाए कारइत्ता णं, वद्धमाणगिहाणि । चालग्गपोइआओ अ, तओ गच्छसि खत्तिआ ! ||२४|| प्रासादान् कारयित्वा खलु वर्धमानगृहाणि च । बालाग्रपोतिकाश्च ततो गच्छ क्षत्रिय ! ॥ २४ ॥
૧૦૫
અ-પ્રાસાદાને અને વાસ્તુશાસ્ત્ર મુજબ વધુ માન ગૃહાને તથા સમસ્ત વિશિષ્ટ રચનાવાળા ઘરોને અનાવરાવી, हे क्षत्रिय ! पछीयी निष्ठ भरले. (२४-२५० )
एअमट्ठ' निसामित्ता, हेउकारणचोड़ओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ||२५|| पतमर्थ निशम्य हेतुकारणनोदितः । ततो नमी राजर्षिः, देवेन्द्र इदमब्रवीत् ॥ २५ ॥
અ-આ પ્રમાણે ઇન્દ્રે કહેલ સાંભળી, હેતુ-કારણથી પ્રેરિત થયેલ નમિ રાજર્ષિ, ઇન્દ્રને નીચે જણાવેલ જવાબ आये छे. (२५-२५१ )
Jain Educationa International
संसयं खलु सो कुणइ, जो मग्गे कुणई घर । जत्थेव गंतुमिच्छिज्जा, तत्थ कुब्बिज्ज सासयं ॥ २६ ॥ संशयं खलु स कुरुते, यो मार्गे कुरुते गृहम् । यत्रैव गन्तुमिच्छेत्, तत्र कुर्वीत स्वाश्रयम् || २६ ||
For Personal and Private Use Only
www.jainelibrary.org