SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ શ્રી નમિપ્રત્રજ્યાધ્યયન-ટ एतमर्थ निशम्य हेतुकारणनोदितः । तत नमी राजर्षि देवेन्द्र इदमब्रवीत् ॥ २३ ॥ " અ આ પૂર્વોક્ત કથન સાંભળી, હેતુ-કારણની અસિદ્ધિથી પ્રેરિત થયેલ દેવેન્દ્ર, નમિ રાજિષને નીચેના विषय पूछे छे. (२३-२४५ ) पासाए कारइत्ता णं, वद्धमाणगिहाणि । चालग्गपोइआओ अ, तओ गच्छसि खत्तिआ ! ||२४|| प्रासादान् कारयित्वा खलु वर्धमानगृहाणि च । बालाग्रपोतिकाश्च ततो गच्छ क्षत्रिय ! ॥ २४ ॥ ૧૦૫ અ-પ્રાસાદાને અને વાસ્તુશાસ્ત્ર મુજબ વધુ માન ગૃહાને તથા સમસ્ત વિશિષ્ટ રચનાવાળા ઘરોને અનાવરાવી, हे क्षत्रिय ! पछीयी निष्ठ भरले. (२४-२५० ) एअमट्ठ' निसामित्ता, हेउकारणचोड़ओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ||२५|| पतमर्थ निशम्य हेतुकारणनोदितः । ततो नमी राजर्षिः, देवेन्द्र इदमब्रवीत् ॥ २५ ॥ અ-આ પ્રમાણે ઇન્દ્રે કહેલ સાંભળી, હેતુ-કારણથી પ્રેરિત થયેલ નમિ રાજર્ષિ, ઇન્દ્રને નીચે જણાવેલ જવાબ आये छे. (२५-२५१ ) Jain Educationa International संसयं खलु सो कुणइ, जो मग्गे कुणई घर । जत्थेव गंतुमिच्छिज्जा, तत्थ कुब्बिज्ज सासयं ॥ २६ ॥ संशयं खलु स कुरुते, यो मार्गे कुरुते गृहम् । यत्रैव गन्तुमिच्छेत्, तत्र कुर्वीत स्वाश्रयम् || २६ || For Personal and Private Use Only www.jainelibrary.org
SR No.005335
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1976
Total Pages336
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy