________________
શ્રી નમિપ્રવ્રજ્યાધ્યયન-૨
१०३
एतमर्थ निशम्य, हेतुकारणनोदितः । .. ततो नमि राजर्षि, देवेन्द्र इदमब्रवीत् ॥१७॥
અથ–આ પૂર્વોક્ત વાત સાંભળી, હેતુ-કારણની અસિદ્ધિ જ્યારે નમિ રાજર્ષિએ પ્રગટ કરી, ત્યારે ઈન્દ્ર नभि बिने नाय भु४५ ४ छ. ( १७-२४३)
पागार कारइत्ता णं, गोपुरट्टालगाणि अ । ओमूलगसयग्धीओ, तओ गच्छसि खत्तिया ॥१८॥ प्राकार कारयित्वा खलु, गोपुराट्टालकानि च । ओसूलक शतघ्नीश्च, ततो गच्छ क्षत्रिय ! ॥१८॥
- मथ-Bal, भुण्य ४२वाने, युद्ध ४२वाना स्थानी, ખાઈએ, તોપો વિ. બનાવરાવી, વ્યવસ્થિત કરીને હે ક્ષત્રિય! ५छीथी र डाय तtat. ( १८-२४४ )
एअमट्ठ निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंद इणमब्बवी ।।१९।। एतमर्थ निशम्य, हेतुकारणनोदितः ! ततो नमी राजर्षिः, देवेन्द्रमिदमब्रवीत् ।।१९।।
અથ–આ વાતને સાંભળી, હેતુ-કારણપૂર્વક ઈન્દ્રની પ્રેરણાને પામેલ નમિ રાજર્ષિ નીચે મુજબ જવાબ આપે छ. (१८-२४५) सद्धच नगर किच्चा, तव संवरमग्गल । खंतिनिऊण पागारं, तिगुत्त दुप्पधंसग ॥२०॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org