________________
શ્રી ઉત્તરાધ્યયનસૂત્ર સાથે तो नाणदंसणसमग्गो, हिअनिस्सेअसाए सबजीवाणं । तेसि विमोक्खणट्ठाए, भासइ मुणिवरो विमयमोहा ॥३॥ ततः ज्ञानदर्शनसमग्रः, हितनिःश्रेयसाय सर्वजीवानाम् । तेषां विमोक्षणार्थाय, भाषते मुनिवरों विगतमोहः ॥ ३ ॥
અર્થ-કેવલજ્ઞાન-દર્શનથી યુક્ત અને મોહરહિત મુનિવર ભગવાન કપિલ, સર્વ જીવોના તથા તત્કાલ पाय। योशना हितारी मोक्ष माटे ४ छ. (3-२०८ ) सव्वं गंथ कलहं च, विप्पज्जहे तहाविहं भिक्खू । सव्वेसु कामजाएसु, पासमाणो न लिप्पई ताई ॥४॥ सर्व ग्रन्थं कलहं च, विप्रजह्यात् तथाविधं भिक्षुः । सर्वेषु कामजातेषु, पश्यन् न लिप्यते त्रायी ॥४॥
અર્થકર્મબંધ કરનારા સઘળાં પરિગ્રહ-કષાયને સાધુ છેડી દે! શબ્દ વિ. વિષયને દેષદષ્ટિથી જેતે, ४ थी मात्मरक्ष मुनि पाते। नथी. (४-२१०) भोगामिसदोसविसन्ने, हियनिस्सेअसबुद्धिविवज्जत्थे। बाले य मंदिए मुढे, बज्झई मच्छिआ व खेलम्मि ॥५॥ भोंगामिषदोषविषण्णः, हितनिःश्रेयसबुद्धिविपर्यस्तः । बालश्च मन्दः मूढः, बध्यते मक्षिकेव खेले ॥५॥
मथ-मागोमा मेसी, भाक्षनी मुद्धि परनी, અજ્ઞાની, ધર્મકરણ કરવામાં આળસુ અને મોહથી આકુલ મનવાળો જીવ, કફમાં માખીની જેમ કર્મથી લેપાય છે. (५-२११)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org