________________
૨૪૧
द्वाविंशति-त्रयस्त्रिंशत्सागरोपमाः सत्त्वानां परा स्थितिः ॥ ६ ॥ जम्बूद्वीपलवणादयः शुभनामाना द्वीपसमुद्राः ।। ७ ।। द्विद्विविष्कम्भाः पूर्वपूर्वपरिक्षेपिणे वलयाकृतयः ।। ८ ।। तन्मध्ये मेरुनाभित्तो योजनशतसहस्त्रविष्कम्भो जम्बूद्वीपः ॥ ९ ॥ तत्र भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ १० ॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुकमिशिखरिणो वर्षधरपर्वताः ।। ११ ।। द्विर्धातकीखण्डे ।। १२ ॥ पुष्कराधे च ।। १२ ।। प्राङ्मानुषोत्तरान्मनुष्याः ।। १४ ।। आर्या मिलशश्च ।। १५ ।। भरतैरावत-विदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरभ्यः ॥ १६ ॥ नृस्थिती परापरे त्रिपल्योपममान्तर्मुहूर्ते ॥ १७ ॥ तिर्यग्यानीनां च ॥ १८ ॥ इति तृतीयोऽध्यायः ॥ ३॥
अध्याय ४ थो ॥ ४ ॥ देवाश्चतुनिकायाः ॥ १ ॥ तृतीय पीतलेश्यः ॥ २ ॥ दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥ ३ ॥ इन्द्रसामानिकत्रायस्त्रिंशपारिपद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्विषिकाश्चैकशः ॥ ४ ॥ त्रायस्त्रिंशलोकपालवर्जा व्यन्तरज्योतिष्काः ॥ ५ ।। पूर्वयोवीन्द्राः ॥ ६ ।। पीतान्तलेश्याः ॥ ७ ॥ कायप्रवीचारा आ ऐशानात् ।। ८ ।। शेषाः स्पर्शरूपशब्दमनः प्रवीचारा द्वयोर्द्धयोः ।। ९ ।। परेऽप्रवीचाराः ।। १० ।। भवनवासिनोऽसुरनागविद्युत् सुपर्णानिवातस्तनितोदधिद्वीपदिक्कुमाराः ।। ११ । व्यन्तराः किन्नरकिम्पुरुषमहोरगगान्धर्वयक्षराक्षसभूतपिशाचाः ।। १२ ।। ज्योतिष्काः सूर्याश्चन्द्रमसा ग्रहनक्षत्रप्रकीर्णतारकाश्च ।। १३ ।। मेरुप्रदक्षिणा नित्यगतयो नृलोके ।। १४ ।। तत्कृत. कालविभागः ॥ १५ ।। पहिरवस्थिताः ॥१६॥ वैमानिकाः ॥ १७ ॥ कल्पोपपन्नाः कल्पातीताश्च ।। १८ ।। उपर्युपरि ॥ १९ ॥ सौधर्म शानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारेऽवानतप्राणतयोरारणाच्युतयोनवसु वेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धे च ॥ २० ॥ स्थितिप्रभावसुखयुतिलेश्यविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥ २१ ॥ गतिशरीरपरिग्रहा. भिमानतो हीनाः ।। २२ ॥ पीत-पद्म-शुक्ललेझ्या द्वी-त्रि-शेषेषु ॥ २३ ॥ प्रागू ग्रैवेयकेभ्यः कल्पाः ॥ २४ ॥ ब्रह्मलोकालया लोकान्तिकाः ॥ २५ ॥ सारस्वतादित्यवहन्यरुणगर्दतोयतुषिताव्याबाधमरुतोऽरिष्ठाश्च ।। २६ ।। विजयादिषु द्विचरमाः ॥ २७ ॥ औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २८ ।। स्थितिः ॥ २९ ॥ ૩૧
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org