________________
गंधट्टएणं, अवसेसं सव्वं उव्वट्टणाविहिं पच्चक्खाइ ।
(६) तयाणंतरं च णं मजणविहिपरिमाणं करेइ-नन्नत्थ अट्ठहिं अट्टिएहिं . 'उदगस्स घडेहिं, अवसेसं सव्वं मजणविहिं पच्चक्खाइ ।
(७) तयाणंतरं च णं वत्थविहिपरिमाणं करेइ-नन्नत्य एगेणं खोमजुयलेणं, अवसेसं सव्वं वत्थविहिं पच्चक्खाइ ।
(८) तयाणंतरं च णं विलेवणविहिपरिमाणं करेइ-नन्नत्थ अगरुकुंकुमचंदणमादिएहिं, अवसेसं सव्वं विलेवणविहिं पच्चक्खाइ ।
(९) तयाणंतरं च णं पुप्फविहिपरिमाणं करेइ-नन्नत्थ एगेणं सुद्धपउमेणं मालइकुसुमदामेण वा, अवसेसं सव्वं पुष्फविहिं पच्चखाइ ।
(१०) तयाणंतरं च णं आभरणाविहिपरिमाणं करेइ-नन्नत्थ मट्ठकण्णेज्जएहिं नाममुद्दए य, अवसेसं सव्वं आभरणविहिं पच्चक्खाइ ।
(११) तयाणंतरं च णं धुवणविहिपरिमाणं करेइ-नन्नत्थ अगरु-तुरुक्क धूवमादिएहिं, अवसेसं सव्वं धूवणविहिं पच्चक्खाइ ।
(१२) तयाणंतरं च णं भोयणविहिपरिमाणं करेमाणे
(क) पेज-विहिपरिमाणं करेइ-नन्नत्थ एगाए कट्टपेज्जाए, अवसेसं सव्वं पेजविहिं पच्चक्खाइ ।
(ख) तयाणंतरं च णं भक्खविहिपरिमाणं करेइ-नन्नत्य एगेहिं घयपुण्णेहिं खंडखजएहिं वा, अवसेसं सव्वं भक्खविहिं पच्चक्खाइ ।
(ग) तयाणंतरं च णं ओदणविहिपरिमाणं करेइ-नन्नत्य कलमसालिओदणेणं, अवसेसं सव्वं ओदणविहिं पच्चक्खाइ ।
(घ) तयाणंतरं च सूवविहिपरिमाणं करेइ-नन्नत्थ कलायसूवेण वा मुग्गसूवेण वा माससूवेण वा, अवसेसं सव्वं सूवविहिं पच्चक्खाइ ।
(ड) तयाणंतरं च णं घयविहिपरिमाणं करेइ-नन्नत्थ सारदिएणं गोघयमंडेणं, अवसेसं सव्वं घयविहिं पच्चक्खाइ ।
(च) तयाणंतरं च णं सागाविहिपरिमाणं करेइ-नन्नत्थ वत्थुसाएण वा तंबुसाएण वा सुत्थियसाएण वा मंडुकियसाएण वा, अवसेसं सव्वं सागविहिं पच्चक्खाइ ।
(छ) तयाणंतरं च णं माहुरयविहिपरिमाणं करेइ-नन्नत्थ एगेणं पालंकामाहुरएणं, अवसेसं सव्वं माहुरयविहिं पच्चक्खाइ ।
મહાવીરનું અર્થશાસ્ત્ર : ૧૪૬
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org