________________
(ज) तयाणंतरं च णं तेमणविहिपरिमाणं करे - नन्नत्थ सेहंबदालियंबेहिं, अवसेसं सव्वं तेमणविहिं पञ्चक्खाइ ।
(झ) तयाणंतरं च णं पाणियविहिपरिमाणं करेइ- नन्नत्थ एगेणं अंतलिक्खोदणं, अवसेसं सव्वं पाणियविहिं पच्चक्खाइ ।
(ञ) तयाणंतरं च णं मुहवासविहिपरिमाणं करेइ- नन्नत्थ पंचसोगंधिएणं तंबोलेणं, अवसेसं सव्वं मुहवासविहिं पञ्च्चक्खाइ ।
तयाणंतरं च णं चउव्विहं अणट्ठादंडं पच्चक्खाइ, तं जहा - १. अवज्झाणाचरितं २. पमायाचरितं ३. हिंसप्पयाणं ४. पावकम्मोवदेसे ।
तयाणंतरं च णं थूलयस्स पाणाइवायवेरमणस्स समणोवासएणं पंच अतियारा पेयाला जाणियव्वा, न समायरियव्वा, तं जहा
१. बंधे
२. बहे
३. छविच्चेदे
४. अतिभारे
५. भत्तपाणवोच्छेदे ।
तयाणंतरं च णं धूलयस्य अदिण्णादाणवेरमणस्स समणोवासएणं पंच अतियारा जाणियव्वा, न समायरियव्वा, तं जहा
१. तेणाहडे
२. तक्क्रप्पओगे
३. विरुद्धरज्जातिको
४. कूडतुल- कूडमाणे
५. तप्पडिरुवगववहारे ।
तयाणंतरं च णं इच्छापरिमाणस्स समणोवासएणं पंच अतियारा जाणियव्वा, न समायरियव्वा, तं जहा
१. खेत्तवत्थुपमाणातिक्मे
२. हिरण्णसुवण्णपमाणातिक्मे
३. धणधण्णपामाणातिक्कमे
४. दुपयचउप्पयपमाणातिक्कमे
Jain Educationa International
महावीरनु
| अर्थशास्त्र : १४७
For Personal and Private Use Only
ADVANDANANDNI
www.jainelibrary.org