________________
१. महावीर वाणी : मूल स्रोत
तए णं से आणंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए तप्पढमयाए थूलयं पाणाइवायं पच्चक्खाइ जावज्जीवाए ।
तयाणंतरं च णं इच्छापरिमाणं करमाणे
(१) हिरण्ण-सुवण्णविहिपरिमाणं करेइ-नन्नत्थ चउहिं हिरण्णकोडीहिं निहाणपउत्ताहिं, चउहिं वड्ढिउत्ताहिं, चउहिं पवित्थरपउत्ताहिं, अवसेसं सव्वं हिरण्ण-सुवण्णविहिं पञ्चक्खाइ ।
(२) तयाणंतरं च णं चउप्पयविहिपरिमाणं करेइ-नन्नत्थ चउहिं वएहिं दसगोसाहस्सिएणं वएणं, अवसेसं सव्वं चउप्पयविहिं पच्चक्खाइ ।
(३) तयाणंतरं च णं खेत्तवत्थुविहिपरिमाणं करेइ-नन्नत्थ पंचहिं हलसएहिं नियत्तणसतिएणं हलेणं/अवसेसं सव्वं खेत्तवत्थुविहिं पच्चक्खाइ ।
(४) तयाणंतरं च णं सगडविहिपरिमाणं करेइ-ननत्थ सगडसएहिं दिसायत्तिएहिं, पंचहिं सगडसएहिं संवहणिएहिं अवसेसं सव्वं सगडविहिं पच्चक्खाइ ।
(५) तयाणंतरं च णं वाहणाविहिपरिमाणं करेइ-नन्नत्थ चउहिं वाहणेहिं दिसायत्तिएहिं च चउहिं वाहणेहिं संवहणिएहिं, अवसेसं सव्वं वाहणविहिं पच्चक्खाइ ॥
तयाणंतरं च णं उवभोग-परिभोगविहिं पच्चक्खायमाणे
(१) उल्लणियाविहिपरिमाणं करेइ-नन्नत्थ 'एगाह गंधकासाईए', अवसेसं सव्वं उल्लणियाविहिं पच्चक्खाइ ।
(२) तयाणंतरं च णं दंतवणविहिपरिमाणं करेइ-नन्नत्थ एगेणं उल्ललट्ठीमहुएणं, अवसेसं सव्वं दंतवणविहिं पच्चक्खाइ ।
(३) तयाणंतरं च णं फलविहिपरिमाणं करेइ-नन्नत्थ एगेणं खीरामलएणं, अवसेसं सव्वं फलविहिं पच्चक्खाइ ।
(४) तयाणंतरं च णं अब्भंगणविहिपरिमाणं करेइ-नन्नत्थ सयपागसहस्सपागेहिं तेल्लेहिं, अवसेसं सव्वं अब्भंगणविहिं पच्चक्खाइ ।
(५) तयाणंतरं च णं उव्वट्टणाविहिपरिमाणं करेइ-नन्नत्थ एगेणं सुरभिणा
-
-
-
-
-
-
-
-
-
-
ITE
र
महावीरनुं अर्थशास्त्र : १४५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org