________________
श्रीशत्रुजय-गिरिराज-दर्शनम्
ताभ्यामेव च श्रीगुर्जरेन्द्रसचिवाभ्यामिहैव प्रतोलयाः, पश्चिमभागभित्तिद्वये श्रीआदिनाथदेवयात्रायातश्री---------, हस्नात्रोत्सवनिमित्तं पूर्णकलशोपशोभितकरकमलयुगलं स्वबृहद्बान्धवयोः ठ० श्रीलू णिग महं० श्रीमालदेवयोः श्रीमद्देवाधिदेवाभिमुखं मूर्तिद्वयमिदं कारितं ॥ छ ॥
___ लावण्यांगः शिशुरपि-------कस्य नात्सीत्प्रशस्यः, श्लाघापात्रं दधदपि कलामात्रमिंदुर्विशेषात् । दत्ते चिंतामणिरणुरपि प्रार्थितानि प्रजानां, तापक्लान्ति विधुवति सुधाबिंदुरप्यंगलग्नः ॥ १ ॥ मंत्रीशृरः स खलु कस्य न मल्लदेवः स्थानं-------निजान्वयनामधेयः । निष्पिष्य निर्दयमधर्ममयं यदंगं येनोदम्ल्यत कलिगतिमल्लदर्पः ॥ २ ॥ मल्लदेव इति देवताधिपश्रीरभू स्त्रिभुवने विभूतिभूः । धर्मकर्मधिषणावशो यशोराशिदासितद्यतिद्यतिः ॥ ३ ॥
___ तथा श्रीशत्रंजयमहातीर्थयात्रामहोत्सवे समागच्छदतुच्छश्रीश्रमणसंघाय कृतांजलिबंधबंधुरं प्रतोलेयाः पूर्वभागभित्तिद्वये स्वकारिमेतयोरेव श्रीमहामात्यायोः पूर्वाभिमुखं[ मू ति ] युगलं स्वागतं पृछ[च्छ]ति । उक्त च एतदर्थसंवादि अनेनैव श्रीशारदाप्रतिपन्नपुत्रेण महाकविना महामात्यश्रीवस्तुपालेन संघपतिना । ___ अद्य मे फलवती पितुराशा मातुराशिषि शिखांडकुरिताद्य ।
श्रीयुगादिजिनयात्रिकलोकं प्रीणयाम्यहमशेषमखिन्नः ॥ १ ॥ पुण्यलोकद्वयस्यास्य तेजःषालस्य मंत्रिणः । देवश्चमर( ?रु)देवश्च श्रीवीरः सर्वदा हृदि ॥२॥ तेजःपालः सचिवतरणिर्नदताद् भाग्यभूमि-यंत्र प्राप्तो गुणविरपिभिनिळपोहः परोहः । यच्छायासु त्रिभुवनवनखणीपु प्रगल्भं, प्रक्रीडंति प्रसृमरमुदः कीर्तयः श्रीसभायाः ॥ ३ ॥ यः शैशवे विनयवैरिणि बोधवंध्ये धत्ते नयं च विनयं गुणोदयं च । सोयं मनोभवपराभवजागरुकरुपो न के मनसि चुंबति जैत्रसिंहः ॥ ४ ॥ श्रीवस्तुषाल चिरकालं..................भवत्वधिकाधिकश्रीः । यस्तावकीनधनवृष्टिहृतावशिष्टं, शिष्टेषु दौस्थ्य............पावकमुच्छिनत्ति ।। ५ ॥ श्रीतेजपालतनयस्य गुणानतुल्यात्, श्रीलूणसिंहकृतिनः कति न स्तुबन्नि ? । श्रीबन्धुनोधुरतरैरपि यैः समंता-दुद्दामता त्रिजगति क्रियतेऽस्य कीर्तेः ॥ ६ ॥ प्रसादादादिनाथस्य, यक्षस्य च कपर्दिनः । वस्तुपालान्बयस्यास्तु, प्रशस्तिः स्वस्तिशालिनी ॥ ७ ॥ . स्तम्भस्तीर्थध्रवजयसिंहेन लिखिता ॥ उत्कीर्णा च सूत्र० कुमारसिंहेन महामात्यश्रीवस्तुपालस्य प्रशस्तिरियं ॥ शुभमस्तु ॥ छ ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org